SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२६ उ.२ सू०१ चतुर्विशतिजीवस्थाननिरूपणम् ११५ भंगो। एवं मणुस्सवज्जंजाब बेमाणियाणं सम्वत्थ तइयचउत्था भंगा, नवरं कण्हपक्खिएलु तइओ अंगो, सम्वेसि णाणत्ताई ताई चेव । सेवं भंते ! सेवं भंते ! त्ति ॥सू०१॥ ' छब्बीसइमे बंधिसए बीओ उद्देसो सम्मत्तो ॥२६-२॥ , छाया-अनन्तरोपपन्नः खलु भदन्त ! नैरपिका पापं कर्म किम् अनध्नात् पृच्छा, तथैव गौतम ! अस्त्येककोऽवध्नात् प्रथमद्वितीयौ भङ्गौ। सलेश्या खल्लु भदन्त ! अनन्तशेषपन्नको नैरयिकः पापं कर्म किम् अवध्नान पृच्छा, गौतम ! प्रथमद्वितीयौ भङ्गा, एवं खलु सर्वत्र प्रथमद्वितीयौ भनौ, नवरं सम्यग्मिथ्यात्वं मनोयोगो बचोयोगच न पृच्छन्यते । एवं यावत् स्तनितकुमाराणाम् । द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां वचोयोगो न भण्यते । पञ्चेन्द्रियतिर्यग्योनिकानामपि सम्यग्मिथ्यात्वम् अवधिज्ञानं विमङ्गज्ञानं मनोयोगो वाग्योषा, एतानि पञ्चपदानि न भण्यन्ते । मनुष्याणाम्-अलेश्य सम्यग्मिथ्यात-मनापर्यवज्ञान-केवलज्ञानविभङ्गज्ञान-नौसंज्ञोपयुक्ताऽवेदकारूषायि मनोयोगवाग्योगायोगिनः, एतानि एकादशपदानि न भण्यन्ते । वानव्यन्तरज्योतिष्कमानिकानां यथा नैरयिकाणां तथैव तानि त्रीणि न भण्यन्ते। सर्वेषां यानि शेषाणि स्थानानि सर्वत्र प्रथमद्वितीयो भङ्गो । एकेन्द्रियाणां सर्वत्र प्रयाप्तद्वितीयौ भनौ यथा पापे। एवं ज्ञानावरणीयेनापि दण्डकः । एवमायुष्कवर्जेषु याबदान्तयिक दण्डकः । अनन्तरोपपन्नकर खलु भदन्त ! नैरयिकः आयुष्कं कर्म किम् अबध्नात् पृच्छा, गौतम ! अवध्नात् न बध्नाति अन्त्स्यति । सलेश्यः खलु भदन्त ! अनन्तरोपपत्रको नैरयिकः आयुष्कं कर्म किम् अवध्नात् एवमेव तृतीयो भङ्गः । एवं मनुष्यवर्ज याव द्वैमानिकानाम् । मनुष्याणां सर्वत्र तृतीरचतुर्थों मङ्गौ, नवरं कृष्णपाक्षिकेषु तृतीयो भङ्गः, सर्वेषां नानात्वानि तान्येव । तदेवं भदन्त ! तदेन सदन्त ! इति ।।०१ पड्विंशतितमे वन्धिशते द्वितीयोदेशकः समाप्तः ॥२६-२॥ टीका-'अणंतरोववन्नए णं भंते ! नेरइए' अनन्तरोपपन्नकः अनन्तरमअन्तररहितम् , समयादिव्यवधानरहितं प्रथमसमय इत्यर्थः, तत्र उपपन्नः-उत्पन्नः २६ वें शतक के दूसरे उद्देशे का प्रारंभ प्रथम उद्देशे में जीचादि ११ स्थान कों से प्रतिबद्ध नौ पापकर्मादि प्रकरणों द्वारा पच्चील जीव स्थानों का निरूपण किया गया है अब इस બીજ ઉદ્દેશાને પ્રારંભ પહેલા ઉદેશામાં જીવ વિગેરે દ્વારમાં નવ સ્થાનકોથી પ્રતિબદ્ધ નવ પાપ કર્સ વિગેરે પ્રકરણ દ્વારા પચ્ચીસ જીવસ્થાનું નિરૂપણ કરવામાં આવ્યું છે,
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy