SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०२६ उ.१ सू०३ ज्ञानावरणीयकर्माश्रित्य बन्धस्वरूपम् ५८१ हे गौतम ! 'अस्थेमइए बंधी चउभगो' अस्त्येककोऽवजाद चतुर्भङ्गः, अत्रायुष्ककर्मवन्ध विषये जीवस्त्रे चत्वारो मङ्गा भवन्ति तथाहि-अस्त्येककोऽध्नाव अतीतकाले आयुरकं कम बध्नाति सन्तस्यति च१, अस्त्येकको बध्नात् बध्नाति न मन्त्स्यति२, अस्त्येककोऽअध्नाद न बध्नाति न भन्स्पति ४ इत्येवं चत्वारो भङ्गा भवन्ति । तत्र मथलो भङ्गोऽध्यक्ष्य १, द्वितीयो मङ्गो यश्चरमशरीरो भवति तस्य भवति२, तृतीय भङ्ग उपशमकस्य भाति, ल हि पूर्वकाले आयुरवध्नाव उपशमकाले न बध्नाति बत् मतिपनितम्तु भन्स्यति३, चतुर्थ भङ्गग्तु क्षषकस्य भवति, स हि पूर्वकाले आयुरबध्नात् वर्तमानकाले न बध्नाति, न चानागतकाले आयुकर्म का बन्ध करेगा ?३ । अथवा-भूताल में क्या जाने आयु. कर्म का बन्ध किया है ? वर्तमान में क्या वह आयुशन का बन्ध नहीं करता है ? और क्या पाह भविष्यत् काल में भी उसका बन्ध नहीं करेगा? इस प्रकार रहे अवधनात् , नाति, भन्स्पति१, अवधनात् बध्नाति न सन्ध्यति२ अध्यनात , ल नाति, भन्स्ट्यति३, अबध्नात् न बध्नाति, न अन्त्यति ४ थे चार भंग आयुकर्म के बन्ध के विषय में श्रीगौतमत्वानी ने पूछे-तम प्रभुश्रीने कहा-'गोयमा ! 'अस्थेगइए बंधी घउभंगो' यहां इल आयुष्क फार्म के बन्ध विषयाले जीव सूत्र में ४ भंग होते हैं-जले-किसी एक जीव ने भूनकाल में आयुकर्म का बन्ध किया है, वर्तमान बह आयु कर्म का बन्ध करता है, और भविष्यत् काल में भी वह आयुकर्म का पन्ध करेगा? ऐला यह प्रथम भंग अभव्य जीव को आश्रित करके कहा गया है, तथा यह छित्तीय भंग-किसी एक अरे १ मा प्रमाणे 'आयुष्क कम अबध्नात्, बध्नाति भन्स्यति, अवघ्नात् पध्नाति न भन्स्यति अबध्नात् न बध्नाति, भन्स्यति अबध्नात् न बनाति, न भन्स्यति' मा यार मग मायुष्य भनाभन समयमा श्रीगोतमस्वाभीमे श्री छे छे. तना उत्तरमा असुश्री मा प्रभाए छ-'गोयमा ! अत्थेगइए बधी चउभंगों' मडिया मा मायुष्य माना विषय सूत्रमा ४ ચાર ભંગ થાય છે, જેમકે-કઈ એક જીવે ભૂતકાળમાં આયુષ્ય કર્મને બંધ કર્યો છે, વર્તમાનમાં તે આયુષ્ય કર્મને બંધ કરે છે, અને ભવિષ્યમાં પણ તે આયુષ્ય કર્મને બંધ કરશે? આ રીતને આ પહેલે ભંગ ભવ્ય જીવને આશ્રય કરીને કહેલ છે. તથા કેઈ એક જીવે ભૂતકાળમાં આયુકમને બંધ કર્યો છે, વર્તમાન કાળમાં તે તેને બંધ કરે છે, અને ભવિષ્યમાં તે તેના બંધ નહીં કરે? આ રીતને આ બીજો ભંગ જે જીવ ચરમ શરીરવાળા
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy