SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ ५७२ भगवतीसूत्रे daatein: सद्भावादिति । द्वितीयस्तु मङ्गः यो भविष्यत्काले मोक्षं यास्यति तादृशं भव्यविशेपणाश्रित्य कथितः । तृतीयभङ्गरतु अवघ्नात् न बध्नाति भन्हस्य'तीत्याकारकोsa न संभवति वेदनीयकर्म अवद्धता पुनस्तद्वन्धनस्यासंभवादिति । 'चतुर्थभङ्गस्तु अवघ्नात् व वव्नाति न भव्यतीत्याकारकः अयोगिकेवलिनमाfrer कथितमिति । 'सले से वि एवं चेत्र तइय विहूदा भंगा' सलेश्पोऽपि ans [सामान्यतो जीव देव तृतीयमङ्गरहिताः प्रथमद्वितीयचतुर्थरूपात्रयो भङ्गा 'वक्तव्याः तृतीयभङ्गरहितात्रयो भङ्गाः सदेश्ये ज्ञातव्याः परन्तु अत्र कश्चित् शङ्कते यह अनात् न मध्नाति न भन्त्स्यतीत्याकारकचतुर्थी भङ्गोऽत्र न घटते, 'अयं चतुर्थी भङ्गन्तु श्यारहिते अयोगिन्येव घटते लेश्याया स्त्रयोदशगुणस्थानक पर्यन्तमेव सद्भावात् तथा यावश्यं वेदनीयकर्मणां सम्बन्धक एव भवति । 1 मुक्ति में जायेगा | अवघ्नात् न बध्नाति भनस्पति' ऐला जो तृतीय भंगा है यह यहां पर नहीं है क्योंकि वेदनीयकर्म को नहीं बांध कर जीव पुनः वेदनीय कर्म का पन्ध नहीं करता है । तथा चतुर्थ जो भंग है वह अयोगिक केवली की अपेक्षा से है । 'सलेस्से वि एवं वेद' देश्पा वाले जीव में भी तृतीय भंग के सिवाय पाकी के प्रथम द्वितीय और चतुर्थ भंग होते हैं ऐसा समझ ना चाहिये । - शंका- 'अथनात् न वध्नाति न भन्रस्यति' ऐसा जो चतुर्थ भंग है वह यहां संवित नहीं होता है क्योंकि यह भंग उसी जीव में संभवता है जो अयोगिक केवली है- क्योंकि ने ही खेपा रहित होते हैं और तेरह गुण स्थान तक लेश्या का सद्भाव कहा गया है । अतः जब ભગ એ જીવની અપેક્ષાથી છે. જે ભવ્ય જીવ્ર ભવિષ્યમાં મુક્તિ જવાના હાય 'अवघ्नात् न वध्नाति भन्त्स्यति' मा प्रभानो ने त्रीले लंग छे ते गडियां થતા નથી. કેમકે વેદનીય કમને માંયા વિના જીવ ફરીથી વેદનીય ક્રમના "ધ કરતા નથી, તથા ચેાથેા જે ભંગ છે, તે અયેાગી કેવલીની અપેક્ષાથી महेस छे. 'सलेले वि एव चेव' बेश्याबाजः भवने या भील लंग सिवायना માકીના પહેલે, ખીજો અને ચેાથે એ ત્રણે ભંગા હૈાય છે. તેમ સમજવું. श - ' अवध्नात्, न बध्नाति न भन्त्स्यति' मा रीते ? थोथो लौंग छे, તે અહિયાં સંભવિત થના નથી. કેમકે-તે ભંગ એજ જીવમાં સ’ભવે છે કે જે આયેગી કેવળી હાય છે. કેમકે તેઓજ લેશ્યા રહિત હાય છે, અને તેરમા ગુણસ્થાન સુધી લેશ્યાને સદૂભાવ કહેલ છે. તેથી જ્યારે વેશ્યાવાળા જીવને
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy