SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ मैन्द्रिका टीका हा०२६ उ. १ सू०१ बन्धस्वरूपनिरूपणम् ५२१ 1. टीका - - ' तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये ' राय-गिहे जाव एवं व्यासी' राजगृहे यावदेवमवादीत् अत्र यावत्पदेन भगवतः समवसरणमभवत्परिषत् निर्गता भगवता धर्मोपदेशो दत्तः परिषत् प्रतिगता, तदनु गौतमो भगवन्तं वन्दते नमस्यति चन्दित्वा नमस्थित्वा माञ्जलिपुट इत्यादि मकरणस्य सङ्ग्रहो भवतीति । किमवादीत् गौतमस्तत्राह - 'जीवे णं' इत्यादि, 'जीवे णं भंते' जीवः खलु भदन्त | 'पावं कसं किं चंधी' पापम् - अशुभं कर्म किं बन्धी ' अवनात अतीतकाले शुभकर्मगो बन्धनं कृतवान् किमित्यर्थः 'बंध' वर्तमाकाले अशुभं कर्म वध्नाति - अशुभकर्मणो बन्धनं करोति किमित्यर्थः । ' वंधिस्त ' भन्त्स्यति अनागतकाले अशुभकर्मणो वन्धनं करिष्यति किमित्यर्थः १ | 'बंधी' 'तेण कालेन तेणं समएणं रायगिहे जाव एवं वयासी' इत्यादि । 1 टीकार्थ- - उस काल और उस समय में राजगृह नगर में भगवान् गौतमस्वामी ने यावत् प्रभुश्री से इस प्रकार पूछा- यहां यावत्पद से भगवान् का समवसरण हुआ, परिषदा अपने-अपने स्थान से आई, भगवान् ने धर्मोपदेश दिया, धर्मोपदेश सुनकर परिषदा अपने-अपने • स्थान पर वापिस हो गई इसके बाद गौतमस्वामीने प्रभुश्री को वन्दना की नमस्कार किया और फिर वन्दना नमस्कार करके दोनों हाथ जोड़कर ' इस पाठ का संग्रह हुआ है। 'जीवे णं भंते! पावं कम्मं किं बंधी, बंध, धिस्स १' हे भदन्त ! जीवने क्या अतीत काल में पापकर्म बांधा है ? 'वर्तमान में वह क्या उसे बांध रहा है। तथा आगे भी वह क्या उसे बांधेगा ? अशुभ कर्म का नाम पाप है । ऐसा यह प्रथम भंग है? | 'बंधी 'वेणं कालेणं वेगं समएण रायगिहे जाव' त्याहि ટીકા તે કાળે અને તે સમયે રાજગૃહ નગરમાં ભગવાન મહાવીર પ્રભુનું સમવસરણ થયું. પરિષદ પાતપેાતાના સ્થાનેથી ભગવાનને વદના કરવા આવી, ભગવાને તેમને ધ દેશના સ`ભળાવી ધ દેશના સાંભળીને પરિષદ પાતાતાના સ્થાન પર પાછી ગઈ તે પછી શ્રીગૌતમસ્વામીએ ભગવાનને વના કરી નમસ્કાર કર્યાં વંદના નમસ્કાર કરીને તે પછી બન્ને હાથ તેડીને ભગવાનને આ પ્રમાણે પૂછ્યું. 'जीवेण भंते! पाव कम्म किं बधी बंध, वंधिस्सइ' डे लगवन् वे ભૂતકાળમાં પાપ કર્મોંના અધ કર્યાં છે? અને વર્તમાનકાળમાં તે પાપ કર્મને બંધ કરી રહ્યો છે? તથા ભવિષ્યકાળમાં તેને ખધ કરશે ? અશુભ કર્મીનું નામ પાપ છે. એ રીતે આ પહેલા ભગ છે. भ० ६६
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy