SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०२५ उ.५ ००२ सागरोपमादि कालमाननिरूपणम् २७ नो वा असंख्यातावसर्पिण्युत्सर्पिणीरूपो भवति पुद्गलपरिवर्तः, किन्तु 'अणं-- ताओ ओसप्पिणी उस्सप्पिणीओ' अनन्नावसर्पिण्युत्सर्पिणीरूपः पुद्गलपरिवतों भवतीति । 'एवं जात्र सव्वद्धा' एवं यावत् सर्वाद्धा-सर्वकालः, यावत्पदेन अतीताद्धा अनागताद्धात्मककालयोः संग्रहः तथा चातीतानागतसर्वकालोऽपि, न संख्यातावसर्पिण्युत्सर्पिणीरूपो भवति न वा असंख्यातावसर्पिण्युत्सर्पिणीरूपो भवति किन्तु अनन्तवसर्पिण्युत्सर्पिणीरूपो भवतीति भावः । 'पोग्गलपरियट्टाणं भंते ! किं संखेज्जाओ ओस पिणी उस्सप्पिणीओ पुच्छ।' पुद्गलपरिवाः खलुभदन्त ! किं संख्यातावसर्पिण्युत्सर्पिणीकालरूपाः, अथवा असंख्याताचसपिण्युसर्पिणीकालरूपा भवन्ति अथवा अनन्तावसर्पिण्युत्सर्पिणीकालरूपाः पुद्गलपरि. वर्ता भवन्तीति पृच्छा-प्रश्न', भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे नो असंखेज्जाओ' हे गौतम ! एक पुद्गल परिवर्त संख्यात उत्सर्पिणी अवसर्पिणीरूप नहीं होता है असंख्यात उत्सर्पिणी अवसर्पिणीरूप नहीं होता है किन्तु-'अर्णताओ ओस्लप्पिणी - उस्तपिणीभो' अनन्त उत्सर्पिणी अवसर्पिणीरूप होता है। एवं जाव सम्बद्धा' इसी प्रकार से अतीत अनागत और सर्वाद्धा रूप काल भी. अनन्त उत्सर्पिणी अवसर्पिणी रूप होते है संख्यात अथवा असंख्यात उत्सर्पिणी अवसर्पिणी रूप नहीं होता है। : 'पोग्गलपरियाणं भते ! सिं संखेज्जाबो ओप्लप्पिणी उत्सर्पिणीओ पुच्छा' हे भदन्त! बहुत पुदगलपरिवत्तरूप काल या संख्यात उत्सर्पिणी अवप्तर्षिणी काल रूप होते हैं ? अथवा असंख्याल उत्सर्पिणी अवत. पिणीरूप होते है ? अथ अनन्त उत्सर्पिणी अवसर्पिणी रूप होते हैं ? खेज्जाओ गीतम । ४ पुस परिवत सध्यात सपिला असणी રૂપ હેતુ નથી. અસ ખ્યાત ઉત્સપિણું અવસર્પિણીરૂપ પણ હોતું નથી. પરંતુ 'अणंताओ ओसप्सिणी उस्सप्पिणीओ' मन Gajी अवसपी३५ हाय छे, 'एव जाव सनद्धा' मे०८ प्रमाणे मी मनात म. सद्धिा ३५ કાળ પણ અનંત ઉત્સર્પિણી અવસર્પિણી રૂપ હોય છે. સંખ્યાત અથવા અસં. ખ્યાત ઉત્સર્પિણી અવસર્પિણ, રૂપ હોતા નથી. ___ 'पोग्गलपरियट्टा णं भंते ! कि स ग्वेज्जाओ ओसप्पिणी उस्सप्पिणीओ પુછા” હે ભગવદ્ સઘળાં પુદ્ગલ પરિવર્તરૂપ કાળ શુ સખ્યાત ઉત્સર્પિણી અવસર્પિણી કાળ રૂપ હોય છે? અથવા અસંખ્યત ઉત્સર્પિણી અવસર્પિણી રૂપ હોય છે ? અથવા અનંત ઉત્સપિ અવાર્ષિણી રૂપ હોય છે ? આ
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy