SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ છ૪ भगवतीसे अथाष्टयोदेशका प्रारभ्यते सप्तमीदेशके संयताः सस्वरूपाः सभेदाम्ब कथिताः संयतविपक्षभूनाथा संयता भवन्ति ते चासंयता नारकादयः, तेषां च यथा समुत्पादो भवति तथा अष्टमोद्देशके कथयिष्यते, इत्येवं सम्बन्धेनायातस्य अष्टमोद्देशकस्येदमादिम सूत्रम्, 'रायगिहे' इत्यादि। लम्-रायगिहे जाव एवं वयाली नेरहयाणं भंते | कहं उववज्जंति से जहानाममा पचए परमाणे अज्झवलाणनिधत्तिएणं करणोवारण सेयकाले तं ठाणं विप्पजहिता पुरिमं ठाणं उनसंपजित्ताणं विहरइ। एबामेव एए वि जीवा पवओ दिव पवमाणा अज्झवलाणनिहन्तिएणं करणोत्राएणं सेयकाले तं भवं विष्णजहिला पुरिमं भवं उवलंपजित्ताणं विहरति । तेसिंणं भंते ! जीवाणं कहं सोहागई? कह लीहे गइविलए पन्नत्ते ? गोयमा! से जहानामए केइपुरिस्ने तरुणे बल एवं जहायोदलललए पढने उद्देलए जाब तिसमक्षणं वा बिग्गहेणं उववज्जति, तेलि ण जीवाणं तहा लीहागई तहा सीहे गइविसए पन्नते। तेणं संते ! जीश कहं परभवियाउयं पकरेंति ? गोयमा! अज्झक्साणजोगनिवत्तिएर्ण करणोवाएणं, एवं खल्लु ते जीवा परमवियाउयं पकरेंति। तेलिणं संते ! जीवाणं कह गई पवसद ? गोयमा ! आउवखएणं भवनखएणं एवं खलु तेसिं जीवाणं गई पवत्तइ । तेणं भंते जीवा किं अयड्डिए उक्वजति परडीए उक्वजति ? गोयमा ! आयड्डीए उबवनंति नो परिडीए उववज्जति। ते णं भंते ! जीवा किं आयकम्सुणा उववज्जति परकम्मुणा उवनजति? गोयमा! आयकम्मुणा उववज्जति नो परकम्मुणा उववति। ते ण भंते ! जीवा कि आयप्पओगेणं उववज्जति परप्पओगेणं उववज्जति ? गोयमा! आयप्पओगेणं
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy