SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ प्रद्रिका ठीका श०२५ उ.७ ०११ भ्यानस्वरूपनिरूपणम् प्रज्ञप्तम्, मानस क्रियारूपम् चिन्नापरपर्यायं ध्यानं तच्चतुर्विधं भवतीति भावः । चातुर्विध्यमेव दर्शयति सूत्रकार:- 'वं जहा ' इत्यादिना, 'तं जहा ' तद्यथा'अट्ठे झा' अतिध्यानम् १, 'रोदें झाणे' रौद्रं ध्यानम्र, 'धम्मे झाणे' धर्मध्यानम् ३, 'मुके झाणे' शुक्लं ध्यानम् ४, तत्र 'अड्डे झाणे चउन्हे पन्नत्ते' तेषु - चतुर्विधध्यानेषु मध्ये यत् प्रथममार्त्तध्यानं तत् चतुर्विधं प्रज्ञप्तम् । 'तं जहा ' तद्यथा - 'अमणुन्नसंपओगसंपत्ते तस्स विप्पओगसति समन्नागए या भव' अमनोज्ञः अनिष्टो यः शब्दादि विषय स्तस्य यः संप्रयोगः सम्बन्ध स्तेनानभिलपित विपयसम्बन्धेन सम्प्रयुक्तः सम्बद्धो यः सोऽमनोज्ञसंपयोग · संप्रयुक्त स्तादृशः सन् तस्यानभिलपितस्य शब्दादे विषयस्य विमयोग स्मृतिसमन्वगतश्चापि भवति विप्रयोगविषयक चिन्तानुगतः स्यात् च अपि अव्ययौ अग्रिमवाक्यापेक्षया समुच्च पार्थको ज्ञातव्याविति, असौ खलु धर्मधर्मिणोरभेदोपचाराद् आध्यानं स्यात् अनिष्टवस्तुनः सम्बन्धे सति तस्याविप्रयोगानुचिन्वनं प्रथममार्त्तध्यानम् भवतीति भावः १, 'मणुन्नसंपओगसंपत्ते तस्स अविष्ओग सति समन्ना गए यानि भइ मनोज्ञोऽमिळपितो यो धनादिविषयः प्रकार का कहा गया है । 'तं जहा' जैसे- 'अट्टे झाणे रोद्दे झाणे धम्मे झाणे सुक्के झाणे' आर्त्तध्यान, रौद्रध्यान, धर्मध्यान और शुक्ल. ध्यान ध्यान मानस क्रिया रूप होता है। इसका दूसरा नाम चिन्तना है । 'अट्ठे झाणेच पण्णत्ते' इनमें आत्तध्यान चार प्रकार का कहा गया है । 'लं जहा' जैसे- 'अमणुन्न संप ओग संपत्ते तस्स विष्वओग सति समन्नागए यावि भवह' १ - अमनोज्ञ शब्दादि रूप विषय के सम्बन्ध होने पर - अनभिलषित पदार्थ के सम्बन्ध होने पर उसके दूर होने का वियोग हो जाने का बार बार विचार करना यह प्रथम आर्त्तध्यान है । 'मनपसंपत्ते तस्स अदिप्पओगलति समन्नागए - यावि भवह' २- मनोज्ञ अभिलषित धनादि के संपर्क से सम्बन्धित मनुष्य छे- 'अट्टे ज्ञाणे रोद्दे झाणे धम्मे ज्ञाणे सुक्के झाणे' यात ध्यानी, रौद्रध्यानर, धर्म ધ્યાન૩, અને શુકલધ્યાનજ ધ્યાન માનસ ક્રિયા રૂપ હાય છે, એનું ખીજુ नाम चिन्तन छे. 'थट्टे झणे चउव्विहे पण्णत्ते' मा ध्यान यार प्रहार स छे. 'त' जहा' ते या प्रमाणे छे - ' अमणुन्नसंपओगसंपत्ते तस्स विप्पओग सति समन्नाग यावि भवइ' अमनोज्ञ शब्दानिय विषयना संबंध थाय ત્યારે ન ઇચ્છેલા પદાર્થના સંબધ થાય ત્યારે તેનાથી દૂર થવાના વારવાર विचार रखे। ते चहेतु' मातध्यान हे १ 'मणुन्नसंपओगसंपत्ते तस्स्र अविओमसति समन्नागए भवइ' भनेज्ञ अलिषित धनाहिना संपथी सम
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy