SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ प्रमेयरतिका का श०२५ उ.७ खू०११ ध्यानस्वरूपनिरूपणम् ७३ तं कलाविचार करतायविउलग्गे चउबिहे पन्नते, तं जहा कोहबिउगोरे, साविउलगे २, मायाविउलग्गे३, लोमविउसम्गेट कसायनिउसज्ने। से किं ले संसारविउलगे? संसानिये बडबिहे एन्नते तं जहा-लेरइयसंसारविडलग्न १, साद देव संतामविउसनेट से संसारबिउसगे। सें किं कम्पनियो , काराविउलग्गे अदविहे पन्नले तं जहा जाणारी माविश्गे हाच अंतराइय कविउमनग्गे से तंगविडसनोले से सावविउलगे लेतं अभितरए तो। वे सने सेवं संत न्ति सू० ११॥ जवी ने साए पतसो उद्देलो लमत्तो ॥२५-७॥ पा-१५ मि तद् ध्यानम् ध्यान चतुर्विध प्रज्ञप्तस् तद्यथा-आतं ध्यानम् १, रौद्रं ध्यानम् २, धर्म ध्यानम् ३, शुक्लं ध्यानम् ४ । आत्त ध्यानं चतुविध प्रज्ञप्स-अननोज्ञसंपयोगसंप्रयुक्त स्वस्य विभयोगसत्समन्वागतश्चापि भवति १, सोज्ञसंप्रयोगसंप्रयुक्तरतस्याविप्रयोगसत्समन्वागतचापि भवति २, आतङ्कमभयोगसंपयुक्तस्तस्य विश्त्रयोगसत् समन्वागतश्चापि भवति ३, परिसेवितकामसोगसंयोगसंयुक्तहस्याविषयोगसत् समन्वागतश्चापि भवति ४ । आत. स्थ खलु मानद पवारि लक्षपानि प्रज्ञप्तानि, तद्यथा-'क्रन्दनता१ शोचनवार तेधनता, परिजना । शैई धानम् चतुर्विध प्रज्ञप्तम् तयथा-हिंसानुबन्धि १, मृषानुपर, स्वानुवन्धि३, संक्षणानुवन्धि ४ । रौद्रस्ए खलु ध्यानस्य चत्वारि लक्षणानि मज्ञप्ताभितधमा वसन्नदोपः१, बहुलदोपा२, अज्ञानदोपः३, आमरणान्तदोपः ४ । पसे ध्यान चतुर्विधं चतुष्पल्यवतारं प्राप्तम् लघमा-आज्ञा विषयः१, अपारनिचय:२, विषाकरिचयः३, संस्थानचिचया४, धर्मस्य खेल चत्वारि लक्षगान यज्ञपतानि, तघथा-आज्ञारुचि:१, निसर्गरुचिः२, सूत्ररुचिाई, अदबाढविः । धर्मस्य खल्ल ध्यानस्य चत्वारि आलम्बनानि प्रज्ञप्तानि, तधया वाचना, परिपृच्छना२, परिवाना३, धर्मशा ४ । धर्मस्य खलु ध्यानस्थ चत. स्रोऽबुप्रेक्षाः अज्ञाः सद्यथा-एकत्वानुप्रेक्षा १, अनित्यानुपेक्षा२, अशरणाजप्रेक्षा३, संपारातुमेक्षा । शुक्लं ध्यानं चतुर्विध चतुष्प्रत्यक्तारं भज्ञप्तन तथा पृथक्लवितपिचारिस, एकलवितर्काविचारित, अमक्रियानिवृत्ति३, समुच्छिन्न क्रियाप्रतिपात ४ । शुक्लक्ष्य खलु ध्यनरप चत्वारि लक्षणानि प्रज्ञप्तानि, तद्यथा-शान्तिः१, सुनिता२, मार्जनम् .३, माजेंदम् ४ । शुक्लस्य खलु ध्यानस्य अ०६०
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy