SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२५ उ.७ सू०९ प्रायश्चित्तप्रकारनिरूपणम् ४२३ दानम् तद्योग्य प्रायश्चित्तमपि प्रतिक्रमणाहमिति कथ्यते यत्मायश्चित्तं मिथ्या दुष्कृतमात्रेणैव शुद्धथति, तन्मात्र प्रतिक्रमणयोग्यत्वात् प्रतिक्रमणयोग्यं कथ्यते इति द्वितीयम् २ । 'तदुभयारिहे' तदुभयाम् तदुभयमालोचना मिथ्यादुष्कृतं च तद्योग्यं मिश्रं प्रायश्चित्तम् तत् मायश्चित्तं यत् अलोचना मिथ्यादुष्कृतोभयाभ्यां शुद्धयतीति उभययोग्यं प्रायश्चित्तं तदुभयमित्यभिधीयते इति तृतीयम् । 'विवेगारिहे' विवेकाहम् विवेक:-अशुद्धभक्तादित्यागः, यत् प्रायश्चित्तमाधाकर्मिकायाहा राणां त्यागत् शुद्धिमेवी तत् विवेकयोग्यत्वात् विवेकापायश्चित्तमिति अभिधीयते इति विवेकाहश्चतुर्थम् ४ । 'विउस्सग्गारिहे' व्युत्सर्हिम् व्युत्सर्गः-झायोत्सर्गः, कायचेष्टाया निरोधेन ध्येये वस्तुनि उपयोग करणादयो दोषः शुद्धितामेति स व्युत्सर्गयोग्यत्वाद् व्युत्सर्गाह प्रायश्चित्तमित्यभिधीयते इति पञ्चमम् ५ । 'तवाइसका नाम प्रतिक्रमण है । इस प्रतिक्रमण के योग्य जो प्रायश्चित्त होता है वह प्रतिक्रमणाई प्रायश्चित्त है । जो प्रायश्चित्त मिथ्यादुष्कृत मात्र से ही शुद्ध हो जाता है उसे गुरु के समक्ष निवेदन करने की जरूरत नहीं पडती है ऐसा वह प्रायश्चित्त केवल प्रतिक्रमण के ही योग्य होने के कारण प्रतिक्रमणयोग्य कहा गया है । 'तदुभयारिहे' जो प्राय: श्चित्त आलोचना और मिथ्यादुष्कृतरूप प्रतिक्रमण इन दोनों के द्वारा शुद्ध होने के योग्य होता है वह प्रायश्चित्त तदुभयाई प्रायश्चित्त है। विवेकाह-जो प्रायश्चित्त आधार्मिकादि आहार के त्याग करने से शुद्धि को प्राप्त करता है यह विवेक योग्य होने से विवेकाहं प्रायश्चित्त है। व्युत्साह-कायचेष्टा के निरोध से ध्येय जस्तु में उपयोग रखने से जो दोष शुद्ध होता है यह व्युत्सर्ग योग्य होने से व्युत्सर्हि प्रायકરવા રૂપ મિથ્યાકૃત આપવું તેનું નામ પ્રતિકમણ છે. આ પ્રતિકમણને ચોગ્ય જે પ્રાયશ્ચિત્ત હોય છે, તે પ્રતિક્રમણીં પ્રાયશ્ચિત્ત છે. જે પ્રાયશ્ચિત્ત મિથ્યાદુકૃત માત્રથી જ શુદ્ધ થઈ જાય છે. તેને ગુરૂ સમક્ષ બતાવવાની જરૂર પડતી નથી, એવું તે પ્રાયશ્ચિત્ત કેવળ પ્રતિક્રમણને જ ચગ્ય હોવાથી तेने प्रतिभा योग्य अडस छ. 'तदुभयारिहे' २ प्रायश्चित्त मासोयना मन મિથ્યા દુષ્કૃત રૂપ પ્રતિકમણ આ બંને પ્રકારથી શુદ્ધ થવાને યોગ્ય હોય છે. તે પ્રાયશ્ચિત્ત કહેવાય છે. વિવેકાહ–જે પ્રાયશ્ચિત્ત આધાકર્મ વિગેરે આહારના ત્યાગ કરવાથી શુદ્ધિને પ્રાપ્ત કરે છે, તે વિવેકગ્ય હોવાથી વિવેકાહ પ્રાયશ્ચિત છે. વ્યુત્સર્ગોહ-કાયષ્ટના નિરોધથી દયેય વસ્તુમાં ઉપયોગ રાખવાથી જે દેષ શુદ્ધ થાય છે, તે વ્યુત્સર્ગ ચગ્ય હોવાથી સુત્સર્ગાતું પ્રાયશ્ચિત્ત
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy