SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ४०२ भगवतीय 'चउबन्नं उवसामगाणं' चतुः पञ्चाशदुपशामकानाम् द्वयोः संमेलने द्वापयुत्तरं शतं भवतीति । 'पुव्वपडिबन्नए पडुच्च' पूर्वमतिपद्यमानान् प्रतीत्य तु 'जहन्नेणं कोडि हुत्तं उकोसेण वि कोडिपुहुत्तं' जघन्येन कोटिपृथक्त्वम् उत्कर्षेणापि कोटिपृथक्त्वमेवेति ३५॥ पत्रिंशत्तमम् अल्पबहुत्वद्वारमाह-अल्पबहुत्वाधिकारे 'एएसि गं' इत्यादि, 'एएसि णं शंते !' एतेषां खलु भदन्त ! 'सामाइयछे होदावणियपरिहारविसु. द्धियसुहुमसंपरायहक्खायसंजयाणं' सामायिकसंवत छेदोपस्थापनीयसंयत परिहारविशुद्धिकसंगत सूक्ष्मसंपरायसंगत यथाख्यातसंयतानाम् 'कयरे कयरेहितो जाव विशेसाहिया वा' कतरे कतरेभ्यो यावद्विशेषाधिका वा यावत्पदेन अल्पा वा बहुका चा तुल्या वा एतेषां ग्रहणं भवतीति तथा च ई भदन्त ! एषु सामायिकादिसंयतेषु पञ्च केभ्यः केषामल बहुत्वादिकम् भवतीति प्रश्नः, भग. इलमें १०८ क्षपक और ५४ उपशगक होते हैं। 'पुवडिवन्नए पडच्च तथा पूर्व प्रतिपयक यथाख्यात संयतों को लेकर वे एक समय में जघन्य और उत्कृष्ट दोनों रूप से दो करोड से लेकर ९ करोड 'तफ होते हैं । ३५ वा परिमाण द्वार का कथन समाप्त ।। ३६ वा अल्पपटुत्व द्वार का कथन एएहि पं भंते ! सामाइय छेदोवट्ठावणिय परिहारविसुद्धिय अहदखायसंजयाणं' हे भदन्त ! इन पूर्वोक्त लामायिकसंयत छेदोप. स्थापनीयलंयत परिहारविशुद्धिकसंयत, सूक्षमसंपरायसंयत और यथा. ख्यातसयत इनमें कौन किनकी अपेक्षा से यावत् विशेषाधिक हैं ? यहां यावत्पद से 'अप्पा वा बहया वा तुलना वा' इस पाठ का ग्रहण भने ५४ व्यापन ५०४ डाय छ, 'पुवपडिबन्नए पडुच्च' तथा पूर्व प्रति. ૫નક યથાખ્યાત સંયને લઈને તેઓ એક સમયમાં જઘન્ય અને ઉત્કૃષ્ટ બન્ને પ્રકારથી બે કરોડથી લઈને નવ કરોડ સુધી હોય છે. એ રીતે આ પાંત્રીસમું પરિમાણદ્વાર કહ્યું છે. પરિમાણદ્વાર સમાપ્ત છે હવે છત્રીસમાં અલેપબહુત દ્વારનું કથન કરવામાં આવે છે. 'एएसि णं भवे! सामाइय छेदोवद्वावणियपरिक्षारविसुद्धियसुहुमसंपराय अहक्तायसंजयाणं०' 8 सगवन् मा ५२ व वसा सामायि४ सयत, छेदीપસ્થાપનીય સંયત પરિહારવિશુદ્ધિક સંયત સૂમસાંપરાય સંયત અને યથા ખ્યાત સંતોમાં કેણ કેનાથી અલ્પ છે? કેણ કેનાથી વધારે છે? કોણ કેની બરાબર છે? અને કેણ કેનાથી વિશેષાધિક છે ? અહિયાં યાવાદથી 'अप्पा वा बहुका वा तुल्ला वा' मा ५ बर ४सया छे. या प्रश्ना
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy