SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ २८० भगवतीमत्र 'सामाइयसंजया ण भंते ! काळओ केवच्चिरं होति' सामायिकसंयताः खल भदन्त ! कालकः कियचिरं भवन्तीति प्रश्ना, भगवानाह- गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सम्बद्धं सर्वाद्धाम्-सर्वकालम् नास्ति तादृशः कालो यत्र सामायिकसंयताः कालवो न भवेयुरपि तु भवेयु रेवेति । 'छेदोवावणिएस पुच्छा' छेदोपस्थापनीयसंयताः खलु भदन्त ! कालतः कियचिरं भवतीति पृच्छा प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! जन्हनेणं अड्डा इज्जाई वाससयाई' सार्धे द्वे वर्षशते उत्सर्पिणीकाले प्रथमतीर्थकरस्य पदमनाभस्य तीर्थ यावत् छेदोपस्थापनीयं चारित्रं भवति तस्य तीर्थ च सार्धे हे वर्षशते यावद् भवतीति । 'उक्कोसेणं पन्नासं सागरोवमकोडिसयसहस्साई' उत्कर्षण पश्चाशत्सागरोपमकोटिशतसहस्राणि अवसर्पिणीकाले आदितीर्थकरस्य तीर्य यथाख्यातसंयत स्नातक यथाख्यातसंघम की अपेक्षा से रहता है। 'सामाझ्यसंजयाणं भंते ! कालओ केवच्चिरं होति' हे भदन्त ! सामायिकसंयतकाल की अपेक्षा से कहां तक रहते हैं ? उत्तर में प्रभुश्री कहते हैं-'गोयमा ! सम्वद्धं' हे गौतम ! सामायिकसयत रूप से जीव सर्वकाल में रहते हैं । ऐसा कोई भी काल नहीं होता है कि जिसमें कोई न कोई जीव सामायिकसंयतरूप से मौजूद न हों। 'छेदोवट्ठा. पणिएसु पुच्छा' हे भदन्त ! छेदोपस्थापनीयसंयत काल की अपेक्षा से कब तक रहते हैं ? उत्तर में प्रभुश्री करते हैं-'गोयमा ! जहन्नेणं अट्टा. इज्जाई वाससयाई' हे गौतम ! छेदोपस्थापनीयसंपतरूप से जीव जघन्य की अपेक्षा से २५० वर्ष तक रहते हैं और 'उक्कोसेणं पन्नास सागरोवल कोडिसयसहस्साई' उत्कृष्ट की अपेक्षा से ५० लाख करोड अपेक्षाथी २९ छ. 'सामाइयसंजयाणं भंते ! कालओ केवच्चिर होति - વનું સામાયિક સંયત કાળની અપેક્ષાથી કયાં સુધી તે અવસ્થામાં રહે છે? माना उत्तरमा प्रभुश्री ४९ छ - गोयमा ! सव्वद्ध” 8 गौतम ! सामायि સંતપણાથી જીવ સર્વકાળ રહે છે. એ કઈ પણ કાળ નથી કે જેમાં કઈને કઈ જીવ સામાયિક સંતપણાથી વર્તમાન ન હોય ? ___'छेदोवद्वावणिएसु पुच्छा' ७ भगवन् छेोपस्थापनीय सयत जना અપેક્ષાથી કેટલા કાળ તે અવસ્થામાં રહે છે ? ઉત્તરમાં પ્રભુત્રી કહે છે કે'गोयमा ! जहन्नेणं अड्ढोइज्जाई वाससयाई' , गौतम ! छेडे५२थानीय સંતપણાથી જીવ જઘન્યની અપેક્ષાથી ર૫૦) અઢીસો વર્ષ સુધી રહે છે, भने, 'उक्कोसेणं पन्नासं सागरोवमकोडिसयसहस्सोइ' अष्टथा ५० पयास arw કરેડ સાગરોપમ કાળ સુધી રહે છે. ઉત્સર્પિણી કાળમાં પહેલા તીર્થકર
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy