SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२५ ७.७ सू०६ सप्तविंशतितम भववारनिरूपणम् ३६९ छेदोपस्थापनीयपरिहारविशुद्धिकमुक्षमसंपरायसंयता आहारका एव भवन्ति न तु अनाहारका भवन्तीति । 'अहक्खायसंजए जहा सिणाए' यथाख्यातसंयतों यथा स्नातकः, यथाख्यातसंयतस्तु आहारको वा भवेत् अनाहारको वा भवेदिति भावः । (२६) । सप्तविंशतितमं भवद्वारमाह-'सामाइयसंजयस्स णं भंते' सामा यिकसंयतस्य खल्लु भदन्त ! 'कइ भवग्गहणाई होज्जा' कति भवग्रहणानि भवन्ति-हे भदन्त ! सामायिकसंयतस्य कति भवग्रहणानि भवन्ति सामायिकसंयत्ता कति भवग्रहणानि करोतीति भावः इति प्रश्ना, भगवानाह-गोयमा इत्यादि. 'गोयमा' हे गौतम ! 'जहन्नेणं एक जघन्येन एकं भवग्रहणं भवति एकमेव भवं गृह्णातीति भावः, उत्कर्षेणाष्टौ भवग्रहणानि भवन्तीति उत्कर्षतोऽष्टौं भवान् गृह्णातीति । 'एवं छेदोवट्ठावणिएवि एवं छेदोपस्थापनीयोऽपि छेदो. का ग्रहण हुआ है । तथा च लामायिकसयत छेदोपस्थानीयसंयत परिहार विशुद्धिक संयत ये आहार ही होते हैं अनाहारक नहीं होते हैं। 'अहक्खायसंजए जहा सिणाए' यथाख्यातसंयत स्नातक के जैसे आहारक भी होता है और अनाहारक भी होता है। ॥ २६ वां आहारद्वार का कथन समाप्त ॥ भवद्वार का कथन 'सामाझ्यसंजए णं भंते कह भवग्गहणाई होज्जा' हे भदन्त ! सामायिकसंयत कितने भवों को ग्रहण करता है ? उत्तर में प्रभुश्री कहते हैं-'गोयमा ! जहन्नेणं एक्कं उक्कोसेणं अट्ट' हे गौतम ! सामा. यिकसंयत जघन्य से एक भवग्रहण करता है और उत्कृष्ट से आठ भवों को ग्रहण करता है । 'एवं छेदोवठ्ठावणिए वि' इसी प्रकार से સંયત પરિહાર વિશુદ્ધિક સંયત અને સૂફમસં૫રાય સંયત આ બધા આહા२४४ हाय छे. मनाडा२४ डाता नथी. 'अक्खाय संजए जहा सिणाए' यथाખ્યાત સંયત સ્નાતકના કથન પ્રમાણે આહારક પણ હોય છે અને અનાહારક પણ હોય છે. એ રીતે આ છવ્વીસમા આહારદ્વારનું કથન સમાપ્ત. હવે સત્યાવીસમાં ભવદ્વારનું કથન કરવામાં આવે છે. 'सामाइयसजए णं भंते ! कइ भवगाहणाई होज्जा' भगवन् सामायि સંયત કેટલા ભને ગ્રહણ કરે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમ स्वाभीत हे छे छै-'गोयमा! जहन्नेण एक उकोसेणं अट्ट' हे गौतम ! સામાયિક સંયત જઘન્યથી એક ભવગ્રહણ કરે છે, અને ઉત્કૃષ્ટથી આઠ ભને शहए ४२ छ ‘एवं छेदोनद्वावणिए वि' मेरी प्रमाणे छेहोपस्थापनीय सयत પણ જઘન્યથી એક ભવ ગ્રહણ કરે છે અને ઉત્કૃષ્ટથી આઠ ભવેને ગ્રહણ કરે છે, भ० ४७
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy