SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३३३ प्रचन्द्रिका टीका (०२५ उ.७ ०४ पोडप सप्तदशद्वारयोनिरूपणम् छेदोपस्थापनीयसंयतादारभ्य सूक्ष्मसंपरायसंयतान्त सर्वोऽपि योगवान् भवति न तु अयोगी भवति तत्रापि त्रिमकारक योगवानेवेति भाव: । 'अहक्खाए जहासिणाए' यथाख्यातो यथा स्नातकः, हे भदन्त । यथाख्यातसंयतः किं सयोगी भवेदयोगी वा भवेत् ? गौतम ! सयोगी वा भवेत् अयोगी वा भवेत् यदि सयोगी भवेत्तदा किं मनो योगवान् वा वचोयोगवान् वा काययोगवान् वा भवेत् गौतम ! मनोयोगवानपि वचोयोगवानपि काययोगवानपि भवेदिति भाव: (१६) । सप्तदशं साकारानाकारद्वारमाह- 'सामाइयसंजए णं भंते ! किं सागावते होज्जा अणागारोवउत्ते होज्जा' सामायिकसंयतः खलु भदन्त ! किं साकारोपयोगयुक्तो भवेत् अनाकारोपयोगयुक्तो भवेदिति प्रश्नः, भगवानाह - 'गोयमा' हे गौतम! 'सगारोवउत्ते जहा पुलाए' साकारोपयोगयुक्तो तीनों प्रकार के योगवाले होते हैं । 'अहक्खाए जहा सिणाए' यथाख्यात संयत स्नातक के जैसे सयोगी भी होता है और अयोगी भी होता है । हे भदन्त ! यदि वह सयोगी होता है तो क्या वह मनोयोग वाला होता है ? अथवा वचन योग वाला होता है ? अथवा काययोग वाला होता है ? हे गौतम ! वह मनोयोग वाला भी होता है वचनयोगाला भी होता है और काययोग वाला भी होता है । || सोलहवां द्वार का कथन समाप्त ॥ १७ वां साकार अनाकार द्वार का कथन 'सामाइय संजणं भंते ! किं सागारोवउत्ते होज्जा अणागारोवउत्ते होज्जा' हे भदन्त ! सामायिक संयत क्या साकारोपयोगवाला होता है अथवा अनाकारोपयोगवाला होता है ? उत्तर में प्रभुश्री कहते योगवाणा होय छे. 'अहखाए जहा सिणाए' यथाभ्यात संयंत स्नात ना કથન પ્રમાણે સયેાગી પણ હૈય છે, અને ચૈત્રી પણ હાય છે, હે ભગવન્ જે તે સચેાગી હાય છે, તે શું તે મનેયાગવાળા પણુ હાય છે ? અથવા વચન ચેાગવાળા હાય છે? કે કાયયેાગવાળા હાય છે? હૈ ગૌતમ ! તે મનેચેગવાળા પણ હેય છે વચનચે ગવાળા પણુ હાય છે, અને કાયયેાગવાળા પણ હાય છે. આ રીતે આ સેાળમા દ્વારનું કથન છે. સેાળમુ' દ્વાર સમાપ્ત ૧૬ હવે સત્તરમા સાકાર અનાહાર દ્વારનું કથન કરવામાં આવે છે. 'खामा यस 'जमेण भंते । किं सागारोवउत्ते होज्जा अणगारोवउत्ते होजा' હું ભગવન્ સામાયિક સયત સાકારાપયેાગવાળા હોય છે ? કે અનાકારાપયેગ वाणा होय छे ? या प्रश्नना उत्तरमा प्रलुश्री छे - 'गोयमा ! सागा
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy