SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २७० भगवतीसत्र अवसर्पिणी नो उत्सर्पिणीकाले वा भवेत् । हे भदन्त ! सामायिकसंयतोऽवसपिण्यायन्यतमस्मिन् कस्मिन् काले भवति इति प्रश्ना, भगालाह-'गोयमा' इत्यादि, भोयमा' हे गौतम ! 'ओसप्पिणीकाले जहा पडलो' अर्पिणीकाले यथा बकुशः, अवसर्पिणीकालेऽपि भवेत् सामायिकसयतः, उत्सर्पिणीकाले वा भवेत् नो अवसर्पिणी नो उत्सर्पिणीकाले वा भवेत् सर्वस्मिन्नेव काले भवेदि. स्यर्थः, । यदि अवसर्पिणीकाले भवेत् सामायिमसंयतस्तदा कि सुपामनुपमाकाले भवेत् सुपमाकाले वा भवेत्-सुषमदुष्पमकाले भवेत् दुम्पमसुपमाकाले वा भवेत् दुःपमाकाले वा भवेत् दुष्पमदुष्पमाकाले वा भवेदिति प्रश्नः, हे गौतम ! जन्म. लामाश्यसंजए णं भंते ! किं ओखपिपणीकाले' इत्यादि। टीकार्थ-'खामायसंजएणं भंते!' हे भदन्त ! सामायिकसंधत्त 'किं ओसप्पिणीकाले होज्जा, उस्लप्पिणीकाले होज्जा' क्या अवसर्पिणीकाल में होता है अथवा उत्सपिणीकाल में होता है ? अथवा-'लो ओसचिपणी न उस्लप्पिणीकाले होज्जा' नो अवसर्पिणीलो उत्सर्पिणीकाल में होता है ? 'उत्तर में प्रभुश्री कहते हैं-गोधमा! ओसप्पिणीकाले जहा घउलो' हे गौतम! सामायिकसंघत बकुश के जैसो अवसर्पिणीकाल में भी होता है उत्सर्पिणीकाल में भी होता है और नो अवषिणी नो उत्सर्पिणीकाल में भी होता है अर्थात् सामाषिकसंयत लम्बस्वकालो में होता है। हे भदन्त यदि सामायिकलंयत अबलर्पिणीकाल में होता है तो क्या वह सुषमसुषमाकाल में होता है ? अथवा सुधमाकाल में होता है ? अथवा सुषमदुष्षमाकाल में होता है ? अथयो दुषमसुषमा. । 'सामाझ्यसंजए णं भवे ! किं ओसमिणी काले' त्या टी -'सामाइयसंजए णं भंते !' सामायि४ सय 'कि ओसप्पिणी झाले होज्जा, उस्सप्पिणी काले होज्जा' शुमसपि मा डाय छ । ઉત્સર્પિણી કાળમાં હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે'गोंयमा! ओखप्पिणीकाले जहा बउसों' 3 गौतम ! सामायिक सयत मधुशन! કથન પ્રમાણે અવસર્પિણી કાળમાં પણ હોય છે, ઉત્સર્પિણી કાળમાં પણ હોય છે. અને તે અવસર્પિણ ને ઉત્સર્પિણી કાળમાં પણ હોય છે, અર્થાત્ સામાયિક સંયત સઘળા કાળમાં હોય છે. હે ભગવદ્ જે સામાયિક સંયત અવસર્પિણી કાળમાં હોય છે, તે શું તે સુષમસુષમા કાળમાં હોય છે? અથવા સુષમા કાળમાં હોય છે? અથવા સુષમ દુષમા કાળમાં હોય છે ? અથવા દુષમ સુષમા કાળમાં હોય છે ? અથવા દુષમા કાળમાં હોય છે ?
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy