SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २८८ भगवती इत्यर्थः 'परिहाविमुद्धियसंजए पुच्छा' परिहारविशुद्धिकसंयतः खलु भदन्त ! कियत् श्रुतमधीयीतेति पृच्छा-प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहन्नेणं नवमस्स पुच्चस्स तइयं आयारवत्थु' जघन्येन नवमस्य पूर्वस्य तृतीयमाचारवस्तु एतत्पर्यन्तस्य श्रुतस्याध्ययनं करोतीत्यर्थः, 'उक्कोसेणं असंपुग्नाई दसपुवाई अहिज्जेज्जा' उत्कर्पणासंपूर्णानि-किश्चिन्यूनानि दशपूर्वाणि अधीयीत असंपूर्णस्य दशपूर्वस्याध्ययनं । करोतीत्यर्थः। 'सुहुमसंपरायसंजए जहा सामाइय. संजए' सूक्ष्मसंपरायसंयतो यथा सामायिकसंयतः, सामायिकसंयतवदेव सूक्ष्मसंप. रायसंयतो जघन्येन अष्ट प्रवचनमातृपर्यन्तश्रुतस्याध्ययनं करोतीति उत्कर्षतश्चतुर्दशपूर्वाणामिति, 'अहक्वायसंजए पुच्छा' यथाख्यातसंयतः पृच्छा' यथाख्यात संयतः खल भदन्त ! कियतश्रुतमधीयीतेति पृच्छा प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहन्नेणं अपवयणमायाओ' जघन्येनाष्ट प्रवचन द्धिकसंयत कितने श्रुत का अध्ययन करता है ? उत्तर में प्रभुश्री कहते हैं-'गोयमा! जहन्नेणं नवमस्स पुव्वस्म तइयं आयारवत्थु' हे गौतम । परिहारविशुद्धिकसंयत जघन्य से नौ वें पूर्व के तृतीय आचार वस्तु तक और उत्कृष्ट से 'असंपुनाई दसव्वाइं अहिज्जेज्जा' असंपूर्ण दशपूर्वतक शास्त्र का अध्ययन करता है । 'सुटुमसंपरायसंजए जहा सामाइयसंजए' सामायिकसंघत के जैले सक्षमसंपरायसंयत कम से कम आठ प्रवचनमातृका रूप श्रुन का अध्ययन करता है और उत्कृष्ट से चौदह पूर्व का अध्ययन करता है। 'अहक्खायसंजए पुच्छा' हे भदन्त ! यथाख्यातसंयत कितने श्रुनका अध्ययन करता है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोधमा ! जहन्नेणं अट्ठपवयणमायाओ, उक्कोसेणं ४२ छे. 'परिहारविमुद्धियसंजए पुच्छा' हे भगवन परिक्षा विशुद्धि सयत કેટલા શ્રેનનું અધ્યયન કરે છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે'गोयमा ! जहन्नेणं नवमस्स पुव्वस्स तइयं आयारवत्थु' ७ गौतम ! परिहार વિશુદ્ધિક સંયત જઘન્યથી નવમા પૂર્વની ત્રીજી આચાર વસ્ત સુધી અને Gष्टथी 'असंपुन्नाई दसपुवाई अहिज्जेज्जा' अस पूष्णु शर्ष सुधीन। शानु अध्ययन ४२ छे. 'सुहुमस परायम जमे जहा सामाइयसंजए' साभीયિક સંયતના કથન પ્રમાણે સૂર્ણમ સં૫રાય સંયત ઓછામાં ઓછા આઠ પ્રવચન માતારૂપ શ્રુતનું અધ્યયન કરે છે. અને ઉત્કૃષ્ટથી ચૌદ પૂર્વનું અધ્ય. यन ४२ छे. 'अहक्खायसंजए पुच्छो' 3 सापन यथाज्यात संयत ४८॥ श्रुतनु मध्ययन ४३ छ १ मा प्रश्न उत्तरमा प्रभुश्री ४९ छ -'गोयमा ! जहन्नेणं अट्ठपवयणमायाओ, उक्कोसेणं चोहसपुव्वाह अहिज्जेज्जा' 8 गीतम!
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy