SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २२६ भगवतीसूत्रे पुच्छा गोयमा ! छ लसुग्घाया पन्नता तं जहा-वेयणासमुग्घाए जाव आहारगससुरघाए। णियंठस्स णं पुच्छा गोयमा ! नत्थि एक्को वि। लिणायस्ल पुच्छा एक्के केवलिलमुरघाए पन्नत्ते३१॥ पुलाए णं भंते ! लोगन किं संखेजइमागे होज्जा १, असंखेजहभागे होज्जा २, संखेज्जेसु भागेसु होज्जा ३, असंखेज्जेसु भागेसु होज्जा ४, सव्वलोए होज्जा ५? गोयमा! णो संखेज्जइभागे होज्जा असंखेज्जइभागे होज्जा णो संखेज्जेसु भागेसु होज्जा, णो असंखेज्जेसु भागेसु होज्जा, णो सव्वलोए होज्जा । एवं जाव णियंठे। सिणाए णं पुच्छा, गोयमा! णो संखेज्जइभागे होज्जा असंखेज्जइभागे होज्जा, णो संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा सव्वलोए वा होज्जा ३२॥सू०१२॥ छाया--पुलाका खल्ल भदन्त ! कालतः कियचिरं भवति ? गौतम ! जघन्येन अन्तर्मुहूत्तम् उत्कर्पणापि अन्तर्मुहूर्त्तम् । बकुशः पृच्छा गौतम ! जघन्येनैकं समयम् उत्कर्षेण देशोना पूर्वकोटिः, एवं प्रतिसेवनाकुशीलोऽपि कपागकुशीलोऽपि । निर्गन्यः पृच्छा गौतम ! जघन्येन एक समयम् उत्कर्षेण अन्तर्मुहर्तम् । स्नातक: पृच्छा गौतम ! जघन्येन अन्तर्मुहूर्ततम् उत्कर्षेण देशोना पूर्वकोरिः । पुलाकाः खलु भदन्त ! कालत: कियच्चिरं भवन्ति, गौतम ! जयन्येन एक समयम् उत्कर्षेण अन्तर्मुहूर्तम् । वकुशः खलु पृच्छा गौतम ! सद्धिाम् । 'एवं यावत् कपायकुशीलाः निन्था यथा पुलाकाः, स्नातका यथा वकुशाः २९ । पुलाकस्य खल भदन्त ! कियत्कालभन्तरं भवति ? गौतम ! जघन्येनान्तमुहत्तम् उत्कण अनन्तं कालम् अनन्ता अवसर्पिण्युत्सर्पिण्यः कालतः। क्षेत्रतः अपार्द्धपद्गलपरावर्त देशोनम् । एवं यावन्निन्थस्य । स्नातकस्य पृच्छा, गौतम ! नास्ति अन्तरम् । पुलाकानां खलु भदन्त ! कियन्तं कालमन्तरं भवति ? गौतम ! जघन्येनैकं समयम् उत्कर्षण संख्येयानि वर्षाणि । बकुशानां भदन्त ! पृच्छा गौतम ! नास्ति अन्तरम् एवं यावत् कपाय कुशीलानाम् निग्रन्थानां पृच्छा गौतम ! एकं समयम् उत्कर्षण पण्मासाः । स्नातकानां यथा वकुशानाम् ३०। पुलाकस्य खल्ल भदन्त ! कति समुयाताः प्रज्ञप्ता ? गौतम ! त्रयः समुद्घाताः प्रज्ञप्ताः तद्यथा-वेदनासमुद्घातः१, कपायसमुद्घातः २, मारणान्तिकममुद्घातः ३। वकुशस्य खल भदन्त ! पृच्छा
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy