SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ terrates १८४ विधोदीको वा द्विविधोदीरको वा । पश्चोदरियन आयुकवेदनीयमोहनीयवजः चकर्मकृतीरुदीरयति । द्वे उदीरयन् नाम च गोत्रं चोदोरयति । स्नातकः पुच्छा गौतम ! द्विविधोदीरको वा अनुदीरको हा द्वे उदीरयन् नाम च गोत्रं चोदीरयति ॥ म्र०१० ॥ टीका - 'पुलाए णं ते । किं चमाणपरिणामे होज्जा' पुलाकः खल भदन्त ! किं वर्द्धमानपरिणामो भवेत् तत्र वर्द्धशनः शुद्धेरुत्कर्षं गच्छन्नित्यर्थः, 'हीयमाणपरिणामें होना' हीयमानपरिणामो वा भवेत् हीयमानः शुद्धेरपकर्षेगच्छन्नित्यर्थः । ' अट्ठियपरिणामे होज्जा' अवस्थितपरिणामो वा भवेत् अवftreat तथा च स्थिर परिणाम इति प्रश्नः भगवानाह - 'गोमा' इत्यादि, 'गोयमा' हे गौतम | 'वड्माणपरिणामे वा होज्जा' पुलाको वर्द्धमानपरिणामो वा भवेत् - 'हीयमाणपरिणामे वा होज्जा' हीयमानपरिणामो वा भवेत् 'अट्ठियपरिणामेवा होज्जा' अवस्थितपरिणामो वा भवेत् पुलाको वर्द्धमानपरिणामः शुद्धेपरिणामद्वार का कथन 'पुलाए णं भंते! किंबहूनाणपरिणामे होज्जा' इत्यादि । 'पुलाए णं भंते! कि माणपरिणामे 'बोज्जा' हे भदन्त ! पुलाक वर्द्धमान परिणामोंवाला होता है-शुद्धि के उत्कर्ष को प्राप्त करनेवाले परिणामोंबाला - भावों वाला होता ? है अथवा 'हीयमाण परिणामे होज्जा' होयमान परिणामोंवाला होता है-शुद्धि के उत्कर्ष से रहित भावों वाला होता है ? अथवा 'अवडिय परिणामे होना' अवस्थित परिणामोंवाला होता है ? स्थिर भावों वाला होता है ? इसके उत्तर में प्रभुश्री कहते हैं - 'गोमा ! वहुमाणपरिणामे वा होज्जा, हीयमाणपरिणामे वा होज्जा, अवट्टियपरिणामे वा होज्जा' हे गौतम ! पुलाक वर्द्धमान परिणामों वाला भी होता है, हीयमान-घटते हुए परिणामों હવે પરિણામદ્વારનુ કથન કરવામાં આવે છે 'पुलाए णं भंते! किं वड्ढमाणपरिणामे होज्जा' त्याहि टीअर्थ - 'पुलाए णं भंते! किं वड्ढमाणपरिणामे होज्जा' हे भगवन् પુલાક વમાન પરિણામાવાળા હાય છે અર્થાત્ શુદ્ધિના ઉત્કષને પ્રાપ્ત કર वावाजा परिक्षाभोवाणा लावावाजा होय छे, 'हीयमाणपरिणामे होज्जा' हीय. માન પરિણામવાળા ડાય છે. શુદ્ધિના ઉત્કષથી રહિત ભાવાવાળા હાય છે. स्मथवा 'अवट्टियपरिणामे होज्जा' व्यवस्थित परिणामो वाजा होय छे ? स्थिरलावा वाजा होय हे ? भा प्रश्नमा उत्तरभां प्रभुश्री हे छे - 'गोयमा प्राणपरिणामे वा होज्जा, हीयमाणपरिणामे वा होज्जा अवट्ठियपरिमाणे वा હોના’હું ગૌતમ! પુલાક વધુ માન પામવાળા પશુ હાય છે, કીયમાણુ
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy