SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०२५ उ.६ सू०८ पञ्चदशं निकर्पद्वारनिरूपणम् १३९ लस्स संजमहाया असंखेज्जगुणा' कपायकुशीलस्य संघमस्थानानि प्रतिसेवनाकुशीलापेक्षया अख्येषगुगाधिकानि भवन्ति तदीयकषायाणां क्षयोपशमस्य विचित्रत्वादिति । इति चतुर्दशं संयमद्वारम् १४ मु०७। - पञ्चदशं निकर्पद्वारमाह-'पुलागस्स णं भंते' इत्यादि । मूलम् -पुलागस्त ण भंते ! केवइया चरित्तपजवा पन्नत्ता? गोयमा ! अणंताचरितपज्जवा पन्नता एवं जाव सिणायस्त पुलाए णं भंते ! पुलागस्त सटाणसन्निगासेणं चरित्तपज्जवहिं किं हीणे तुल्ले अब्भहिए ? गोथमा! सिय होणे१, सिय तुल्ले२, सिय अभहिए३, जइ हीणे अणंतभागहीणे वा असंखेजभागहोणे वा संखेज्जभागहीणे वा संखेजगुणहीणे वा असंखेजगुणहीणे वा अणंतगुणहीणे वा। अह अब्भहिए अणंतभागमब्भहिए वा असंखेजइभागमभहिए वा संखेज्जहभागमभहिए वा संखेजगुणमन्भहिए वा असंखेज्जगुणममहिए वा अणंतगुणमन्महिए वा। पुलाए गं अंते ! बउलस परट्राणसन्निगासेणं धरित्तपज्जवेहिं किं हीणे तुल्ले अब्भहिए ? गोयमा! हीणे णो तुल्ले णो अब्भहिए अर्णतगुणहीणे। एवं पडिसेवणाकुसीलस्स वि । कसायकुसीले णं समं छटाणवडिए जहेव सहाणे । णियंठस्ल जहा बउलस्ल । एवं हिणायल्ल वि। बउसेणं भंते! ख्यातगुणित अधिक होते हैं। 'कसायकुलीलस्स संजालट्टाणा असं. खेज्जगुणा' कपारकुशील साधु के संशमस्थान प्रतिसेवना कुशील के संयमस्थानों की अपेक्षा असंख्यातगुणित अधिक होते हैं । इन सब के संयमस्थानों की विचित्रता का कारण कषायों के क्षयोपशम की विचित्रिता है । संयमद्वार समाप्त सू०७ । छे. 'कसायकुसीलस्स संजमढाणा असखेज्जगुणा' पाय शla साधुना सयभ. સ્થાન પ્રતિસેવન કુશીલ સાધુના સંયમ સ્થાન કરતાં અસંખ્યાતગણું વધારે હોય છે. આ બધાના સંયમ સ્થાનની વિચિત્રતાને કારણે કલાના ક્ષેપશમની વિચિત્રતા છે. એ રીતે આ સંયમદ્વારનું કથન છે. સૂત્ર છા
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy