SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे १०० मतीत्य, संहरणं नाम क्षेत्रात् क्षेत्रान्तरे देवादिभिर्न वनम् तत् प्रतीत्य कर्मभूमी वा भवेत् वकुशोऽकर्मभूमौ वा भवेद | 'एवं जाब सिणाए' एवं यावद स्नातकः, अत्र यावत्पदेन कुशीलनिग्रन्थयोः सङ्गहो भवति तथा च कुशीलनिग्रन्थस्नातकाः जन्मसद्भावापेक्षया कर्मभूमावेव भवेयु स्तत्रैव विहरन्तीति च परकृतविहारापेक्षया तु उभावपि संभवन्ति विहरन्तीति चेति गतमेकादशं क्षेत्र द्वारम् ११ ॥ ०४ ॥ द्वादर्श कालद्वारमाह-पुलाए णं भंते' इत्यादि । मूलम् - पुलाए णं भंते! किं ओसप्पिणी काले होज्जा, उस्सप्पिणी काले होज्जा णो ओलप्पिणी णो उस्सप्पिणी काले वा होज्जा ? गोयमा ! ओसप्पिणी काले वा होज्जा उस्सप्पिणी काले वा होज्जा णो ओसप्पिणी जो उस्सप्पिणी काले वा होज्जा । जइ ओसप्पिणी काले होज्जा किं सुसमसुलसा काले होज्जा १, सुसमा काले होज्जार, सुसम - दूसमा काले होज्जार, दूसमसुलमा काले होजा४, दूलमा - काले होज्जा५, दूसमदूममा काले होज्जाद, गोयमा ! जम्मणं पहुन्च णो सुमसुम्मा काले होज्जा१, णो सुसमाकाले होज्जार, सुसमदूतमा काले होज्जा३, दूममसुसमा काले वा होज्जा४, नो दूसमा काले होज्जा५, नो दूसमदूतमा काले होज्जा६ । संति भावं पडुच्च णो सुसमसुलगा काले होज्जा, णो सुसमा जाव सिणाए' इस प्रकार से यावत् कुशील निर्ग्रन्य और स्नातक ये साधु भी जन्म और सद्भाव की अपेक्षा तो कर्मभूमि में ही होते हैं और वहीं पर विहार करते हैं । परन्तु परकृत विहार की अपेक्षा से मंहरण की अपेक्षा से कर्मभूमि और अकर्मभूमि दोनों में हो सकते हैं ' क्षेत्र द्वार समाप्त ११ ॥ सृ० ४ ॥ जन्नेमा होश छे, 'एव जाव सिणार' या रीते यावत् शीस साधु નિગ્રન્થ અને સ્નાતક આ સાધુ પણ જન્મ અને સદ્ભાવની અપેક્ષાથી ક ભૂમીમાં જ ાય છે. અને ત્યા જ વિહાર કરે છે. પરંતુ પરકૃત વિહારની અપેક્ષાથી–સ હરણુની અપેક્ષાથી ક ભૂમી અને અકભૂમી એ બન્નેમાં હાઈ શકે છે. આ પ્રમાણે આ ક્ષેત્રદ્વારનું કથન સમાપ્ત થયું, ૧૧ પ્રસ્॰ જા
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy