SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ का टीका श०२५ उ.६ ०४ दशमं शरीरद्वारनिरूपणम् ९५ स्नातकपर्यन्तः सर्वोऽपि द्रव्यलिङ्गाश्रयणेन स्वलिङ्गे परलिङ्गे गृहस्थलिङ्गे च भवेत् भावलिङ्गाश्रयणेन तु नियमतः स्वलिङ्गे एव भवेदिति भावः । इति नामं लिङ्गद्वारम् ९ अथ दशमं शरीर द्वारमाह - 'पुलाए णं भंते! कइ सरीरेसु होज्जा' पुलाकः खलु भदन्त ! कतिपु शरीरेषु भवेत्-फियत्संख्याक शरीरवान् भवति पुलाकइति प्रश्नः । भगवानाह - 'जोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'तिलु ओरालियते याकथम एतु होज्जा' त्रिषु औदारिक तेजसकार्मणेसु शरीरेषु भवेत् औहारिक तेजसकार्मणशरीरश्रयवान् भवति पुळा इत्यर्थः । 'चउसे णं शंसे ! पुच्छा 'चकुशः खलु भदन्त ! कतिषु शरीरेषु भवेदिति इनः । भगवानाह - 'गोयमा' इत्यादि. 'गोमा' हे गौतम ? 'ति वा चरसुवा होज्जा' त्रिषु शरीरेषु चतुर्षु वा शरीरेषु वकुशो भवति कुश कुशील और निर्ग्रन्थों का ग्रहण हुआ है। तथा च पुलाक से लेकर स्नातक तक के साधु द्रव्यलिङ्ग के आश्रय ले स्वलिङ्ग में, परलिङ्ग में और गृहस्थ लिङ्ग में होते हैं, एवं भावलिङ्ग के आश्रम से वे नियम से स्वलिङ्ग में ही होते हैं नौवां लिङ्गद्वार समाप्त | दसवां शरीर द्वार'पुलाए णं भंते ! कह सरीरेस होज्जा' हे भदन्त ! पुलाक के कितने शरीर होते हैं ? इसके उत्तर में प्रभुश्री कहते हैं - 'गोगमा ! तिसु ओरालि, तेया कम होज्जा' हे fine | ae atarra तैजस और फार्मण इन तीन शरीरों वाला होता है । 'पडणं भंते ! पुच्छ।' हे भदन्न ! कुश साधु कितने शरीरों वाला होता है ? उत्तर में प्रभुश्री कहते हैं-'यमा ! 'तिसु वा चउसु वा होज्जा' हे गौतम | લેવું એટલે કે ખકુશથી લઈને સ્નાતક સુધીના સઘળા સ ધુએ દ્રવ્યલિ ગના આશ્રયથી સ્વલિ’ગમાં, પરલિગમાં, અને ગૃહસ્થલિ'ગમાં હાય ભાવલિંગના આશ્રયથી તેએા નિયમથી સ્ખલિગમાં જ ડાય છે. આ નવશુ. લિ'ગદ્વાર કહ્યુ છે. અને આ રીતે હવે દસમા શરીરદ્વારનું કથન કરવામાં આવે છે अर्थ – 'पुलाए ण भंवे ! कसु सरीरेसु होज्जा' हे भगवन् चुसाउना કેટલા શરીર હાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે - 'गोमा । तिसु ओरालिय, वेग, कम्मरमु होज्जा' हे गौतम । ते भौहारिङ तैन्स ने अणु से ऋणु शरीरवाणा होय छे 'बउसे णं भंवे ' पुच्छा' હે ભગવન અકુશ સાધુ કેટલા શરીરવાળા હાર છે? આ પ્રશ્નના ઉત્તરમા अनुश्री हे हे हे- 'गोयमा ! तिसु वा चउसु वा होजा' हे गौतम! मडुश
SR No.009326
Book TitleBhagwati Sutra Part 16
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1972
Total Pages708
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy