SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ . . . . भंगवती सूत्रे ओघादेशेन स्पार-कदाचिद् कृतयुग्मरूपाः यावत्-स्यान् कदाचित् कल्योजरूपाः शरीरविशिष्टस्यैवाऽऽत्मनोग्रहणं भवतीति । शरीरवर्णापेक्षया पर्यायाणां कदाचितचतूरूपत्वं भवतीति । 'विहाणादेसे णं कडजुम्मा दि, जाव-कलिओगा वि' विधा. नादेशेन शरीरप्रदेशापेक्षया वर्णपर्यायाः कृतयुग रूपा अपि भवन्ति यावत्-कल्योजरूपा अपि भवन्तीति भावः । एवं जाद-वेमाणिया' एवं यावद्-वैमानिकाः, एवम् - जीवसामान्यवदेव नारकादारभ्य वैमानिकान्त जीवसम्बन्धिकालवर्णपर्याया:-अमूर्तजीवमदेशापेक्षया-ओघादेश-विधानादेशापेक्षाभ्यां न कृतयुग्माः यावत्-नो कल्योजरूवा भवन्ति । किन्तु शरीरविशिष्टस्यैव संग्रहाव-शरीरप्रदेशापेक्षया-ओघादेशेन कदाचित्-कृतयुग्मा अपि भवन्ति यावत् करयोजल्पा अपि भवन्ति । विधानादेशेन तु-कृतयुग्मा अपि यावत्-कल्योजरूपा अपि भवन्तीति शरीरप्रदेशों की अपेक्षा से वे सामान्यरूप से कदाचित् कृतयुग्मरूप भी हैं यावत् कदाचित् कल्योजरूप भी हैं। इस प्रकार के विचार में शरीरविशिष्ट ही आत्मा का ग्रहण होता है । अतः शरीर वर्ण की अपेक्षा से पर्यायों में कदाचित् चतरूपता होती है। 'विहाणादेसेणं कडजुम्मा वि जाव कलिओगा वि विधानादेश से-भिन्नरूप से शरीरप्रदेशों की अपेक्षा लेकर वर्णपर्यायों में कृतयुग्मरूपता भी होती है यावत् कल्योज रूपता भी होती है एवं जाव वेभाणिया' जीव सामान्य के जैसा ही नारक से लेकर वैमानिकान्त जीव सम्पन्धी कालवर्णपर्याय अमूर्तजीवप्रदेशों की अपेक्षा से सामान्य विशेष को लेकर भी न कृतयुग्मरूप में और यावत् न कल्योरूप ही हैं। किन्तु शरीरप्रदेशों की अपेक्षा से जब शरीरविशिष्ट जीव का ग्रहण होता है तब उस विचार से सामान्य અપેક્ષાથી તે સામાન્યપણાથી કઈવાર કૃતયુગ્મ રૂપ પણ છે, યાવત કઈવાર કજ રૂપ પણ છે, આ પ્રમાણેના વિચારમાં શરીર વિશેષ આત્માનું જ ગ્રહણ થાય છે. તેથી શરીર, વર્ણની અપેક્ષાથી પર્યાયમાં કઈવાર ચારે પ્રકાર पास डाय छ, 'विहाणादेसेणं कडजुम्मा वि जाव झलिओगा वि' विधाना शथी ભિન્નપણથી શરીર પ્રદેશની અપેક્ષાથી-વર્ણ પર્યાયથી કૃતયુગ્મપણું હોય છે यावत त्या४ ३५ पार: डाय छे. 'एवं जाव वेमाणिया' सामान्य वन! કથન પ્રમાણે નારકેથી આરંભીને વિમાનિક સુધીના છ સબંધી કૃષ્ણવર્ણ પર્યાય અમૂર્ત જીવપ્રદેશની અપેક્ષાથી સામાન્ય વિશેષને લઈને પણ કૃતયુગ્મ રૂપ નથી. અને યાવત્ કાજ રૂપ પણ નથી. પરંતુ શરીર પ્રદેશની અપેક્ષાથી જ્યારે શરીરવાળા જીવનું ગ્રહણ થાય છે ત્યારે તે વિચારથી સામાન્ય અને વિશેષ જીવની અપેક્ષાથી તેઓ કૃતયુમરૂપ પણ હોય છે. અને યાવત્
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy