SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२५ उ.४ सू०३ जावादि २६ द्वाराणां कृतयुग्मादित्वम् ७६९ इया णं पुच्छा ?' नैरयिकाः खल्ल पृच्छा ? हे भदन्त ! नैरयिकाः किं कृत युग्मप्रदेशावगाढाः कल्योजप्रदेशावगाढा वा भवन्तीति प्रश्नः ? भगवानाह'गोयमा' इत्यादि । 'गोयमा' हे गौतम! 'ओघादेसेणं सिय कडजुम्मपएसोगाहा जाव-सिय कलिओगपएसोगाढा' ओघादेशेन-सामान्यतः स्यात्कदाचित्कृतयुग्मप्रदेशावगाढाः यावत्-स्यात्कल्योजपदेशावगाढाः। अत्र यावत्पदेन योजद्वापरयुग्मयोहणम् अत्र ओघतो नारका विचित्रपरिणामत्वेनविचित्रश्चरीरपरिणामत्वेन विचित्रावगाहप्रदेशप्रमाणत्वाद् योगपद्येन चतुष्पकारका अपि भवन्ति । अत्र यावत्पदेन स्यात्-सोजमदेशावगाढाः, स्यादद्वापरयुग्यप्रदेशावगाढा इत्यनयोः संग्रहो भवतीति । 'विहाणादेसेण कडजुम्मपए. सोगाढा वि-जाव-कलिभोगपएसोगाढा वि' विधानादेशेन-भेदप्रकारेण एकैकशइत्यर्थः कृतयुग्मप्रदेशावगाढा अपि भवन्ति, तथा-यावत्-कल्योजमदेशावगाढा चारों प्रकार के होते हैं। 'नेरइया णं पुच्छा' हे भदन्त ! नैरपिक क्या कृतयुग्मप्रदेशावगाढ होते हैं ? अथवा योजप्रदेशावगाढ होते हैं ? अथवा द्वापरयुग्मप्रदेशावगाढ होते हैं ? अथवा कल्योजप्रदेशावगाढ होते हैं? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ओघादेसे णं सिय कडजुम्म पएसोगाढा जाव सिय कलिओगपएसोगाढा' हे गौतम ! सामान्यरूप से नारकविचित्रपरिणामशाली होने के कारण एवं विचित्रशारीरिकपरिणामवाले होने के कारण विचित्र अवगाहित प्रदेशप्रमाण होने से युगपत् नहीं अलग अलग काल में चतुष्प्रकारक भी होते हैं। यहां यावत् शब्द से 'स्यात् योजप्रदेशावगाढाः, स्यात् द्वापरयुग्मप्रदेशा. वगाढाः' इन पदों का संग्रह हुआ है। 'विहाणादेसेण कडजुम्मपएसोगाढा वि' जाव कलिओगपएसोगाढा वि' विधान भेद की अपेक्षा से-विशेष की अपेक्षा से- एक एक की શું કતયુમ પ્રદેશાવગાવાળા હોય છે અથવા જ પ્રદેશાવગાઢ હોય છે? અથવા દ્વાપરયુગ્મ પ્રદેશાવગાઢ હોય છે? અથવા કલ્યાજ પ્રદેશાવગાઢ डायछ १ मा प्रश्नन। उत्तरमा असुश्री ४९ छेउ-'गोयमा ! ओघादेसेण सिय कडजम्मपएसोगाढा जाव सिय कलि ओगपएसोगाढा' हे गौतम ! सामान्यपणाथी નારક વિચિત્ર પરિણામશાળી હોવાથી અને વિચિત્ર શારીરિક પરિણામવાળા હોવાથી, વિચિત્ર અવગાહનાવાળા પ્રદેશ પ્રમાણ હોવાથી એક જ કાળમાં ચારે प्रावण ५९ डाय छ महीयां यावत् शपथी 'स्यात् योजप्रदेशावगाढाः स्यात द्वापरयुग्मप्रदेशावगाढा.' मा पोना सय थये। छे. "विहाणादेसेण कडजुम्मपएसोगाढा वि जाव कलिओगपएसोगाढा वि' विधान ભેદથી અર્થાત્ વિશેષપણાથી એક એકની અપેક્ષાથી તે નારકો કૃતયુમ પ્રદે स० ९७
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy