SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ , प्रमेयचन्द्रिका टीका श०२५ उ. ४ सू०३ जीवादि २६ द्वाराणां कृतयुग्मा दित्वम् ७६७ परसोगादे' स्यात्कदाचित् कृतयुग्मदेशावगाढो जीवः, औदारिकादिशरीराण विचित्राऽवगाहनत्वात् चतुरग्रादित्वसंभवात् । 'जाब - सिय कलिओगपएसो गाढे' यावत् स्यात्करयोजम देशावगाढः, यावलदेन स्यात् प्रपोज देशावर्गादिः स्यात्-द्वापरयुग्ममदेशावगाढः इत्यनयोः संग्रहः, इति । 'एवं जाब सिद्धे' एवम् - औधिक जीववदेव नैरयिकादारभ्य सिद्धपर्यन्तः सर्वोऽपि जीवः स्यात् कृत युग्मप्रदेशावगाढो यावत् स्यात्कल्पोज प्रदेशावगाढश्चेति भावः । 'जीवा णं भंते! .किं कडजुम्मपएसोगाढा पुच्छा ?' जीवाः सामान्यतः खलु भदन्त ! कृतयुग्ममदेशावगाढाः पृच्छा ? हे भदन्त ! जीवाः किं कृतयुग्ममदेशावगाढा - गजमदेशात्रगाढा: - द्वापरयुग्ममदेशावगाढाः यद्वा - कल्योजमदेशावगाढा भवन्तीति प्रश्नः ? भगवानाह - 'गोयमा' इत्यादि । 'गोयमा हे गौतम! 'ओघ । देसेणं कडजुम्मपरसोगौतम | 'सिय कडजुम्मप एसोगाढे' जाव सिय कलिओगपएसो गाढे' एक जीव कदाचित् कृतयुग्मप्रदेशावगाढ भी होता है यावत् कदाचित् कल्योजप्रदेशावगाढ भी होता है। यहां यावत् पद से ' ज्योजप्रदेशाव गाढ भी होता है और कदाचित् द्वापरयुग्मप्रदेशावगाढ भी होता है' इस पाठ का ग्रहण हुआ है । इस प्रकार के कथन का कारण औदारिक आदि शरीरों 'की विचित्र अवगाहना है । 'एवं जाव सिद्धे' इस सामान्य जीव के कथन के जैसा ही नैरयिक से लेकर सिद्ध पर्यन्त समस्त जीव कृतयुग्म प्रदेशावाद भी हैं यावत् कल्पोज प्रदेशावगाढ भी है ऐसा जानना चाहिये । - 'जीवाणं भते ! कि कडजुम्मपए सोगाढा पुच्छा' हे भदन्त ! जीव क्या कृतयुग्मप्रदेशावगाढ हैं ? अथवा ज्योजप्रदेशावगाढ है ? अथवा द्वापरयुग्म'प्रदेशावगाढ है ? अथवा कल्पोजप्रदेशावगाढ हैं ? इसके उत्तर में प्रभुश्री - कहते हैं - 'गोयमा ! ओघादेसेणं कडजुम्मपएसो गाढा' हे गौतम! जीव વાર કૃતયુગ્મ પ્રદેશાવગાઢ પણ હોય છે, યાવત્ યૈાજ છે, અને કોઈવાર દ્વાપરયુગ્મ પ્રદેશાવગાઢ પણ હોય પ્રદેશાવગાઢ પણ હોય છે. આ પ્રમાણે કહેવાનુ શરીરાની વિચિત્ર અવગાહના છે. 'एव' जाव सिद्धे' मा सामान्य लवना उथन प्रभा नैरयि अथी લઈને સિદ્ધો સુધીના સઘળા જીવેા કૃતયુગ્મ પ્રદેશાવગાઢ પણ હાય છે. યાવત્ કલ્પેજ પ્રદેશાવગાઢ પશુ છે તેમ સમજવુ. 'जीवा ण भंते! किं कडजुम्मपएसो गाढा पुच्छा' हे भगवन् भने ४ वे કૃતયુગ્મ પ્રદેશાવગાઢ છે શુ ? અથવા ચૈાજ પ્રદેશાવગાઢ છે ? અથવા દ્વાપરયુગ્મ પ્રદેશાવગાઢ છે? અથવા કત્યેાજ પ્રદેશાવગાઢ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી इ छे - 'गोयमा ! 'ओघ देसेण कडजुम्मपएसोगाढा' हे गौतम । व सामा પ્રદેશાવગાઢ પણ હાય અને કઈવાર કાજ કારણ ઔદારિક વિગેર
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy