SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे ७२८ विशेषाधिका वा । तथा च-हे भदन्त । जीवपुद्गलपर्यायसमयद्रव्यमदेशानां मध्ये कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? इति प्रश्नः । भगवानाह - 'जहा - बहुवत्तव्त्रयाए' यथा - बहु वक्तव्यतायाम् प्रज्ञापनाया स्तृतीयपदे, एतेषामल्पबहुत्वं कथितम् तथैवात्रापि ज्ञातव्यमिति । तथाहि 'जीवा १ पोग्गल र समया ३ ०३४ पएसा य ५ पज्जवा६ चैत्र । थोवा तार तार विसेसमहिया ४ दुवे५ अनंता ६' ॥१॥ जीवा : १ पुद्गलाः २ समयारे द्रव्याणि४ प्रदेशाः ५ पर्यायाचैव६ । स्तोका? अनन्ताः२ अनन्वाः ३ विशेषाधिकाः ४ द्वावनन्तौ ६ । १ । इतिच्छाया, जीव १ - पुद्गल२ समय ३ द्रव्य ४ प्रदेश ५ पर्यायाः ६, इस्पत्र सर्वस्वोका जीवाः १ | तदपेक्षया - अनन्तगुणाधिकाः पुद्गलाः २, ततोऽनन्तगुणाः समयाः ३, त्रिशेपाधिकानि द्रव्याणि ४, ततोऽनन्तगुणाः प्रदेशा: ५, ततोऽनन्तगुणाधिकाः पर्यायाः । तदयमर्थः - तो जीवाः प्रत्येकमनन्तानन्तेः पुद्गलैर्वद्धाः प्रायो भवन्ति । के मध्य में कौन किनसे कम है, कौन किनसे बहुत हैं ? कौन किनके घराघर हैं ? और कौन किनसे विशेष रूप से अधिक हैं ? इस प्रश्न के उत्तर में प्रभुश्री गौतमस्वामी से कहते हैं- 'जहा बहुवत्तब्वयाए' हे गौतम ? जैसा कथन प्रज्ञापना सूत्र के बहुवक्तव्यता नाम के तृतीय पद में इनके सम्बन्ध में किया गया है वैसा ही कथन इनके सम्बन्ध में यहां पर भी कहना चाहिये। वहां का वह कथन इस प्रकार से है - ' जीवा पोग्गल समया' इत्यादि । सब से कम जीव अनन्तगुणे हैं। इनकी अपेक्षा अधिक पुद्गल हैं । इनसे भी अनन्तगुर्णे अधिक समय, हैं । द्रव्य इनसे विशेषाधिक हैं । प्रदेश इन से भी अधिक अनन्तगुणे है और इनसे भी अधिक अनन्तगुणे पर्यायें हैं। क्यों कि प्रत्येक + પ્રદેશામાં કાણુ કાનાથી અલ્પ છે ? કાણુ કાનાથી વધારે છે? કાણુ કાની તુલ્ય છે ? અને કાણુ કૈાનાથી વિશેષરૂપે અધિક છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ श्री गौतमस्वामीने उडे छे है- 'जहां बहुवत्तन्वयाए' हे गौतम! नेवु न પ્રજ્ઞાપના સૂત્રના મહુવક્તવ્યતા નામના ત્રીજા પદમાં તેએ સબધી આ વિષ યમાં કહેલ છે, તેજ પ્રમાણેનુ કથન આ વિષયમાં પણ સમજી લેવું ત્યાંનુ ते प्रथन आमा छे - 'जीवा पोग्गलसमया' इत्यादि मधाथी शोधावा છે. તેના કરતાં અનંતગણા વધારે પુદ્ગલેા છે. તેનાથી પણ અનંતગણેા વધારે સમય છે. તેના કરતાં વિશેષાધિક દ્રવ્ય છે. તેનાથી પણ અધિક અનંતગણેા પ્રદેશ છે. અને એનાથી પણ વધારે અનંતગણુા પાંચા છે. કારણ કે-દરેક..
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy