SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्रे नस्य एल्योपमस्थितिः तेषु स्थानेषु इह सातिरेकं पल्योपमं कर्तवम् । चतुर्थगमे अनगाहना जघन्येन धनुःपृथक्त्यम् उन्मण सातिरेके द्वे गव्य ने, गेयं तवैव९। असंख्येयवीयुष्कसज्ञिमनुष्यस्यापि तथैव स्थितियथा पञ्चेन्द्रियतिर्ययोनिकस्यासंख्येयवर्पायुष्कस्य अवगाहनापि येपु स्थानेषु गव्युत तेपु स्थानेषु इह सातिरेकं गव्युतम् शेप तथैव ९ । संव्येयवायुष्काणां तिमोनिकानां मनुष्याणां च यथैव सौधर्म पृत्पधमानानां तथैव निवरशेष नव अपि सहकाः । नरमीशानस्थिति संवेधं च जानीयात् । ११०१। ___टीका--'सोहम्मदेवाणं भंते' सौधर्म देवाः खलु भदन्त ? 'कोहितो उव बजति' कुत उत्पधन्ते हे भदन्त । इमे सौधर्मदेवाः करमात् स्थानात् आगत्य सौधर्मदेव म्हपेण उत्पधन्ते 'कि नेण्डएहितो उपवति.' किं नैरयिभ्य आगत्योस्पद्य ते, यद्वा मनुष्यगतिथ्य आगत्य उत्पद्यन्ते अथदा नियमातिय आगत्योत्प. बन्ने ! देवेभ्यो वा आगत्योत्पद्यन्ते इति प्रश्नः । उत्तरमाह-'भेदो जहा जोइसिय उद्देसए' भेदो यथा ज्योतिकोदेशने, एवं मनुष्पपश्चेन्द्रियतिर्यग्योनिकेभ्य उत्पाद चोवीसवें उद्देशकका प्रारंभइस प्रकार से ज्योतिक वक्तव्यता विषयक २३ वां उद्देश समाप्त हुआ। अब सूत्रकार क्रम प्राप्त २४वे उद्देशे का प्रारम्भ करते हैं इसमें वे वैमानिक देवों की वक्तव्यता का वर्णन करेंगे। 'सोहम्म देवा णं भंते ! कोहिनो उबवज्जति' इत्यादि सूत्र ॥१॥ टीकार्थ-गौतम ने प्रसु से ऐसा पूछ। है-'साहम्मदेवाणं भंते कोहितो उपयति ' हे भदन्त ! सौधर्मदेव क्रिस रधान से-गति से आकर के उत्पन होते हैं ? 'कि नेरइएहिनो उवबज्जतिक क्या वे नैरषिकों से आकर के उत्पन्न होते हैं ? अथवा मनुष्यगति से आकरके उत्पन्न होते हैं, अथवा तिर्यग्गति से आकर के अथवा देवशति से आकरके વીસમા ઉદેશાને પ્રારંભ – આ પ્રમાણે જ્યોતિષ્ક દેવ સંબંધી ત્રેવીસમા ઉદ્દેશાનું કથન સમાપ્ત કરીને હવે સૂત્રકાર કમથી આવેલ આ ૨૪ એ.વીસમા ઉદ્દેશાનું કથન કરે છે. આ ઉદ્દેશામાં તેઓ વૈમાનિક દેવ સંબંધી વર્ણન કરશે. આનું પડવું सूत्र २मा प्रभारी छे. 'सोहम्मदेवाणं भंते ! कओहितो उववज ति' त्या । -गौतम स्वामी प्रभुने ॐ पूछयु छ -'सोहम्मदेवाण भंते ! कमोहितो उववज्जति' लगवन् सौधर्म व या स्थानमाथी मटन - गतिमाथी मापी 64-1 थाय छ ? किं नेइलहितो उववज्जसि०' शु તેઓ નરયિકમાંથી આવીને ઉત્પન્ન થાય છે? અથવા મનુષ્યગતિમાંથી આવ્યા
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy