SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२३ ३.२४ सू०१ सौ नर्मदेवोत्पत्तिनिरूपण ४६१ द्वे ज्ञाने द्वे अज्ञाने नियमतः८ । स्थितिजघन्येन पल्योपमा उत्कर्षेण त्रीणि पल्योपमानि।१७। एक्शनुयोऽपि १९ । शेषं तथैव । कालादेशेन जघन्येन द्वे पल्योपमे, उत्कर्षण पट्रपल्योपमानि, एकान्तं यावत्कुन् ११ स एव जघन्यकालस्थितिकेवृत्पन्ना, एपैय बक्तव्यता, नवरं कालादेशेन जघन्येन द्वे पलयोपमे, उत्करेंग चत्वारि पल्पोपमागि, एवावन्त कालं यावत् कुर्यात् २ । स एवोत्कृष्टस्थितिकेपू. त्पन्नो जघन्येन विल्योपरियतिकेपु. उत्हणाऽपि त्रिपलगोपपस्थिति के पूस्पधेत, एपैव वक्तव्यता । नवरं स्थितिजघन्येन जीणि पल्योपमानि उत्कर्षे गाऽपि त्रीणि पल्योपमानि, शेषं तथैव । कालादेशेन जब येन पट्पल पोपमानि, उत्कर्ष गाऽपि पट्पल्योपमानि, पतावन्तं कालं यावर कुर्ग ३ । स एवारमना जघन्यकाल स्थितिको जातो जघन्येन पल्पोपमस्थितिकेषु उत्कर्षे गाऽनिपल्योपस्थिरिकेपुत्पद्येत, एव वाध्यता, नवमवगाहना जघन्येन धनु.पृथकल्या, उत्कर्षेण द्वे गव्यूते । स्थितिधन्येन पल्योपमम् उत्कर्षणाऽपि पलयोपमम् शेपं तथैव । कालादेशेन जघ न्येन द्वे पल्पोपमे उपकणाऽपि द्वे पल्योपमे, एतावन्तं झालं यावत् कुर्यात् ६ । स एवात्मना उत्कर्षमालस्थितिको जातः आदिमगमकसदशास्त्रयो गमा नेतव्याः । नवरं स्थिति कालादेशं च जानीयात् ९। यदि संख्येयवर्षायुष्कांक्षिपञ्चेन्द्रिय तिर्यग्योनिकेस्य उत्पधेत, संख्येयवर्षायुफरय यथैवासुरकुमारेपृत्पद्यमानस्य तथैव नवापि गपाः । भवर स्थिति संवेधं च जानीयात् । यदा चात्मना जघन्यकाल स्थितिको भवति तदा त्रिष्यपि गमकेपु सम्यग्दृष्टिरपि मिथ्या टरपि नो सम्यग् मिथ्याष्टिः। द्वे ज्ञाने, द्वे अज्ञाने नियमता. शेष तदेव । यदि मनुष्यस्य उत्प. द्यन्ते० भेदो यथैव ज्योतिले पूत्पद्यमानस्य यावर असंख्येयवर्घायुष्मसंज्ञिमनुष्यः खलु भदन्त ! यो भव्यः सौधर्मे कल्पे देवाया उत्पत्तुम्, एव यथैव असंख्येय. वर्षायुकस्य संज्ञिरश्चेन्द्रियतिर्यग्योनिकर सौधर्म पलो उत्सबमानस्य तथैव सप्त गमकाः । नरमादिमयाद्वयोर्गम गोरवगाहना जघन्येन गव्यूवम्, उत्कण त्रीणि गव्यूवानि, हतोयगमे जघन्येन नीणि गव्युवानि, उत्कणाऽपि त्रीणि गतानि चतुर्थगमके, जघन्येन गव्यतम् उत्कर्षेणाऽपि गव्यूतम्, पश्चिमेपु त्रिषु गमकेषु जघन्येन त्रीणि गव्यतानि, उत्कर्षणाऽपि त्रीणि गव्यूनानि, शेपं तथैव निस्वशेपम् ९ । यदि संख्येयवर्घायुष्मसंज्ञिमनुष्येभ्य उत्पयन्ते एवं संख्येयवर्पायुष्कसंज्ञिमनुष्याणां यथैव असरकुमारे पुत्पद्यमानानां तथैव नव गमका भणितव्याः। नवरं सौधर्मदेवस्थिति संवेधं च जानीयात् शेषं तदेव ९ । ईशानदेवाः खल भदन्त ! कुत उत्पद्यन्ते ! ईशानदेवानामेय नौवमं देवपहशी वक्तव्यता । नवरमसंख्य र्पायुष्मसंज्ञिपश्चेन्द्रियतिर्यग्योनिकस्य येषु स्थानेषु सौधर्मे उत्पद्यमा
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy