SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४४० भगवती त्पद्यते इति 'एस चेत्र वत्तन्वया' एवैव वक्तव्यता या इदानीमेत्र दर्शिता से यतावादेशपर्यन्तं द्वितीयगमे चकव्येति । 'नवरं कालादेसेणं जाणेज्जा'नवरं कालादेशेन जानीयात् कालादेशेन कालापेक्षया विभिन्नं कायसंवेध यथायोगं जानीयादिति द्वितीयो गम २ । 'सो चेव उक्कोसकालद्विपस उपपन्न' स एव - असंख्यात संज्ञिपश्चेन्द्रिय तिर्यग्योनिकजीव एव उत्कृष्टकालस्थितिकज्योतिष्कदेवेषु यदि उत्पद्यते तदा - 'एस चैव वतव्यया' एषैवअनन्तरोदीरितैव वक्तव्यता - भणिउन्या । 'नवरं ठिई जहन्नेगं परिभवमं वास सयसहसमन्वयिं' नवरं केवलम् असुरकुमाराचपेक्षया स्थितिर्जयन्येन परयोपमं वर्षशतसहस्वाभ्यधिकम् यद्यपि अख्यातपुरकाणां स्थितिः सातिरेका पूर्व कोटी जम्यतो भवति तथाप्यत्र वर्पलाभ्यधिकं पल्योपमं कथितं तत् वर्षपि पस्योपमममाणायुकेषु ज्योतिष्कदेवेत्पत्स्यमानत्वात् यतोऽसंख्यातवर्षायुष्काः स्वकीयायुष्काद् वृहत्तरायुष्केषु नैव उत्पद्यन्ते जीवाः समानायुष्केषु न्यूनायुष्केषु - देवों में उत्पन्न होता है । 'एसचेव वक्तव्या' जो वक्तव्यता अभी: अभी प्रदर्शित की गई है वही वक्तव्यता भवादेश तक की इस द्वितीयगम में कहनी चाहिये | 'नवरं कालदेसेणं जाणेज्जा' परन्तु काल की अपेक्षा काय संवेव इस द्वितीयगम में प्रथमगम की अपेक्षा भिन्न है। ऐसा यह द्वितीयगम है २ 'सो चेत्र उक्कोसकालठिएस उववन्नो' जब वही असंख्यातवर्षायुष्क संज्ञी पञ्चेन्द्रियतिर्यग्योकि जीव उत्कृष्ट काल की स्थितिवाले ज्योति देवों में उत्पन्न होता है, तब इल सम्बन्ध में भी 'एस चे वक्तव्या' यही पूर्वोक्त वक्तव्यना कहनी चाहिये । परन्तु 'नवरं ठिई जहनेणं पलिभोवमं वासस्य सहस्तमन्महियं' असुरकुमार आदि की अपेक्षा से यहां स्थिति जघन्य से एकलाख वर्षअधिक 'एस' चैव वत्तव्त्रया' ने प्रथम उभा ५२ वामां भाव्यु छे, ते उथन लवादेश सुधीतुं या जीन गभमां डेवु ले 'नवरं कालादेसेणं जाणेज्जा' ' પરંતુ કાળની અપેક્ષાથી કાયસંવેધમાં આ બીજા ગમમાં પહેલા ગમ કરતાં જુદાપણું છે. એ રીતે આ બીજો ગમ છે. ૨ सो चेव उक्कोस कालट्ठिएसु उववन्नो' असण्यात वर्षांनी आयुष्यवाणी से સન્ની પચેન્દ્રિયતિય ઇંચ ચેનિવાળા તે જીવ ઉત્કૃષ્ટ કાળની સ્થિતિવાળા જ્યાતિષ્ઠ हेवेंाभां उत्पन्न थाय छे, त्यारे ते संबंधां पशु 'एस चैव वचन्त्रया' मा पहेला एडेस स्थनन 'हेवु लेई मे. परंतु 'नजर' ठिई जहन्ने पछिओवमं वाससम सहस्समम्भद्दियं', असुरकुमार विगेरेनी अपेक्षाथी मडियां स्थिति नधमथी
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy