SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ प्रेमैका टीका श०२४ उ.२१ सू०२ आनतातिदेवेभ्यः मनुष्यैपुत्पत्तिः ३९७ संठिए पन्नत्ते' तत् भवधारणीयं शरीरं समचतुरस्र संस्थान संस्थितं भवतीति । 'पंच समुग्धाया पन्नत्ता' पञ्चममुद्याताः मज्ञप्ताः 'तं जहा' तद्यथा - ' वे पणासमुvar जाव गतमुग्धा' वेदनासमुद्घादो यावत्तैनससमुद्घातः अत्र यात्रत्पदेन कषायमारणान्तिकवैकियसमुद्यातानां ग्रहणं भवति । तथाहि - वेदनासमुद्घातः १, कषायसमुद्घातः २, मारणान्तिकसमुद्घातः ३, बैंकियसमुद्घातः ४, तेजसममुद्रघात ५ इति । किन्तु - ' णो चेव णं वेउन्नियतेयगसमुग्धा एहितो' नैव खलु वैक्रियतेजसमुद्घाताभ्याम्, 'समोहणि वा, समोहति वा, समोहणिस्संति वा' सम वाघ्नन् वा, समवघ्नन्ति वा समवहनिष्यन्ति वा । यद्यपि लब्ध्यपेक्षया आद्याः पश्चापि समुद्घाताः ग्रैवेयकदेवेषु संभवन्ति तथापि ते वैक्रियतैजसाभ्यां न सम्मुदुधातं कृतवन्तः, न कुर्वन्ति, न करिष्यन्ति वा प्रयोजनाभावादित्यर्थः । 'ठिई का वचन है । 'से समचउरंससंठिए पन्नत्ते' वह भवधारणीय शरीर उनका समचतुरस्र संस्थान वाला होता है । 'पच समुग्धाया पन्नत्ता' इनके पांच समुद्घात होते हैं- जैसे 'वेपणा समुग्धाए जाब लेपनसमुग्धाए' वेदनासमुद्घात यावत् तैजस समुद्घात, यहां यावत्पद से कषाय समुद्रघात, मारणान्तिक समुद्घात, वैकिगसमुद्घात इन तीन समुद्घातों का ग्रहण हुआ है। किन्तु 'नो चेव णं वेउन्थियतेयगसमुग्धाएहिंतो समोहणिंसु वा समोहणंति व समोहणिस्संति वा' उन्होंने वैक्रिय समुद्घात और तैजससमुद्घात इन दो समुद्घातों से न आज तक समुद्घात किया है, न वर्तमान में वे इन दो समुद्घातों को करते हैं और न भविष्यत् में भी वे इन दो समुद्घात को करेंगे। क्योंकि इन दो समुद्धातों द्वारा साध्य उनके प्रयोजन का अभाव हो चुका है अर्थात् कलातीत देव मे प्रभा सिद्धांततु' वयन छे. 'से समचउरससंठिए पन्नत्ते' ते अवधारशीय शरीर तेनु सभयतुरस्त्र संस्थानवाणु होय छे. 'पच समुग्वाया पन्नत्ता' मोने यांय समुहघाती होय छे भठे- 'वेयणासमुग्धाए जाव तेयगसमुग्धाए' વેદના સમુદ્દાત યાવત્ તૈજસ સમુદ્દાત અહિયાં યાવપદથી કષાય સમુધાત, મારણાન્તિક સમુદ્ઘાત, વૈક્રિય સમુદ્દાત આ ત્રણ સમુદ્લાતા ગ્રહણ કરાયા છે. ५२'तु 'नो चेवणं वेडव्वियते यगसमुग्धापहि तो समोहणिंसु वा, समोहणंति वा, समोहस्तिति वा' तेथे वैयि समुद्घात अने तेन्स समुहात मे में સમુદ્ધાતાથી આજ પર્યંન્ત સમુદ્ધત કરેલ નથી. વમાનમાં તે આ એ સમુદ્દઘાત કરતા નથી અને ભવિષ્યકાળમાં પણ તે આ એ સમુદ્લાત કરશે નહિ. કેમકે આ એ સમ્રુદ્ધાતેથી સાધ્ય પ્રત્યેાજનના તેને અભાવ હાય છે, અર્થાંતુ કલ્પાતીત દેવ ત્રણે કલ્પામાં વૈક્રિય
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy