SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२४ उ. २००४ सं. पं. ति. तो पञ्चेन्द्रियत्वेनोत्पातः २८७ तथैवेहापि ज्ञातव्यम् | केवलं रत्नप्रभा प्रथमगमके शरीरावगाहना साधिकसप्त धनुः प्रमाणा कथिता प्रकृते तु उत्कर्षतो योजनसहस्रप्रमाणा शरीरावगाहना साचावगाहना मत्स्यादि जीवानाश्रित्य ज्ञातव्या, एतदेव दर्शयति- 'नवरं' - इत्यादिना । 'नवरं ओगाहणा जहन्नेणं अंगुलस्य असंखेज्जडभागं नवरं - केवलं शरीरावगाहना जघन्येन अंगुलस्यासख्येय भागम्, 'उक्को सेणं जोयणसहस्सं' उत्कर्षेण योगनसहस्रम् जघन्योत्कृष्टाभ्यां शरीरावगाहना अंगुल्या संख्येयभागप्रमाणा योजनसहप्रमाणा च भवतीत्यर्थः । 'सेस तं चेव जाव भवादेसोत्ति' शेषमवगाहनाऽतिरिक्तं तदेव रत्नमभापथमगमकथितमेव । कियत्पर्यन्तं ? तत्राह - 'जाव भवादेसोत्ति' यावद्भवादेश इति भवादेशान्तं सर्वमपि वक्तव्यमितिभावः । 'काला देसेणं जहनेणं दो अंतमुत्ता' काळा देशेन - कालापेक्षया जघन्येन द्वे अन्र्मुहूर्ते, 'उकोसे गं तिन्नि पलिश्रवमाई पुष्वकोडी पुदुत्तमम्भहियाई उत्कर्षेण त्रीणि पल्योपमानि कहे गये हैं, उसी प्रकार से यहां पर भी वे जानना चाहिये । परन्तु रत्न प्रभा के प्रथम गमक में शरीरावगाहना साधिकसात धनुष अर्थात् सात धनुष तीन हाथ छह अंगुल प्रमाण कही गई है परन्तु यहां वह एक हजार योजन की उत्कृष्ट से कही गई है। सो यह उत्कृष्ट अवगाहना मत्स्यादि जीवों को आश्रित करके कही गई है ऐसा जानना चाहिये । यही बात सूत्रकार ने 'नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं' इस सूत्रपाठ द्वारा प्रकट की है 'सेसे तं चैव जाव भवासोत्ति' इस अवगाहना के सिवाय और सब कथन यावत् भवादेश पर्यन्त रत्नप्रभा के प्रथम गम के जैसा ही है । 'कालादेसेणं अहन्त्रेण दो अंतोमुहुत्ता उक्कोसेणं तिनि पलिओ माई पुण्वकोडीपुहुत्तमम्भहियाई' काल की अपेक्षा कायसंवेध जघन्य से दो अन्तर्मु અહિયાં પણ તે તમામ દ્વાર સંબંધી કથન સમજવું. પરંતુ રત્નપ્રભા પૃથ્વીના પહેલા ગમમાં શરીરની અવગાહના છ સાત ધનુષ પ્રમાણની કહી છે પરંતુ અહિયાં તે ઉત્કૃષ્ટથી એક હજાર યોજનની કહી છે. તે આ ઉત્કૃષ્ટ અવગા હના મત્સ્ય વિગેરે જીવાને આશ્રય કરીને કહેલ છે. તેમ સમજવુ, એજ वात सूत्रारे 'नवरं ओगाहणा जहन्नेणं अंगुलरस असंखेज्जइभाग, उकोसेणं जोयणसहस्स' मा सूत्रधारथी अगर रेल छे. 'सेसं तं चैव जाव भवादेसेाति' આ અવગાહના સ`ખ'ધી કથન શિવાય માકીનુ તમામ કથન યાવત્ ભવાદેશ सुधीनु रत्नअला पृथ्वीना पहेला गभभां उद्या अभाये छे. 'कालादेसेणं जहनेणं दो अंतोमुहुत्ता, उक्कोसेणं तिन्नि पलिओ वमाई पुञ्चकोडी पुहुत्तमन्भहियाई ' કાળની અપેક્ષાથી કાયસ વેધ જઘન્યથી એ અન્તર્મુહૂત ના છે, અને ઉત્કૃષ્ટથી
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy