SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ર भगवती सूत्रे cursभ्यधिकानि उक्को सेणं छावट्ठि सागरोवमाई दोहि पुञ्चकोडीहिं अब्भहियाई' उत्कर्षेण पपष्टिः सागरोपमाणि द्वाभ्यां पूर्व कोटिभ्यामभ्यधिकानि 'एवइयं कालं नात्र करेज्जा' एतान्तं कालं यावत्कुर्यात् एतावत्कालं नारकगतिं पञ्चेन्द्रियतिर्यग्गतिं च सेवेत तथ एतावत्कालपर्यन्तमेव नारकगतौ पञ्चन्द्रियतिर्यग्गतौ च गमनागमने कुर्यादिति कायसंवेधान्तो नवमो गम इति ९ |०२| नारकयोनिभ्यः समुत्पादितः पञ्चेन्द्रियतिर्यग्योनिकः, अतः परं तिर्यग्योनिकेभ्यः पञ्चेन्द्रियतिर्यग्योनिकमुत्पादयन्नाह - 'जई तिरिक्खजोगिए हिंतो' इत्यादि । 1. मूलम् - जइ तिरिक्खजोणिएहिंतो उववज्जंति किं एगिंदियतिरिक्खजोणिएहिंतो उववज्जति० एवं उववाओ जहा पुढवीकाइयउद्देस जाव पुढवीकाइए णं भंते! जे भविए पंचदियतिरिक्खजोणिएसु उववज्जित्तए, से णं भंते ! केवइयकालटिइएस उववज्जेज्जा ? गोयमा ! जहन्नेणं अंतोमुहुत्तट्ठिइएस उक्कोसेणं पुष्वकोडी आउएसु उववज्जति । ते णं भंते! जीवा उक्कोसेणं छावट्ठि सागरोवमाह दोहिं पुव्त्रकोडीहिं अमहियाई' नौवें गम में जघन्य से वह कायसंवेध एक पूर्वकोटि अधिक ३३ सागरोपम का है और उत्कृष्ट से दो पूर्व कोटि अधिक ६६ सागरोपम का है । 'एव कालंजाव करेज्जा' इस प्रकार इतने काल तक वह जीव नारकगति का और पञ्चेन्द्रियतिर्यग्गति का सेवन करता है और इतने ही काल तक वह उस गति में गमनागमन करता है । इस प्रकार से यह कायसंवेधान्त नौ गम है ||०२|| कोडिहि अमहियाई' नवभा गभभां धन्यथा ते डायस वेध से पूर्व अटि અધિક ૩૩ તેત્રીસ સાગરોપમના છે. અને ઉત્કૃષ્ટથી એ પૂકેટ અધિક १६ छासह सागरोपमा छे. 'एवइयं काल नाव करेज्जा' मा रीते भारता કાળ સુધી તે જીવ નારકગતિનુ અને પંચેન્દ્રિય તિયચ ગતિનું સેવન કરે છે. અને એટલા જ કાળ સુધી તે એ ગતિમાં ગમનાગમન કરે છે. આ રીતે શ્માં કાંચસ વેધ સુધીના નવ ગમેા કહ્યા છે.' પ્રસૂ. રા
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy