SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२४ उ.२० सू०२ शर्कराप्रभायानारकोत्पत्यादिकम् - २३९ भवेत् । यदि चोत्कृष्टस्थितिक पत्रित्सागरोपमायुष्को नारको भूत्वा पूर्व कोयायुष्कपञ्चेन्द्रियतिर्यग्योनिकेषूत्पद्यते तदा चारद्वयमेव एवमुत्पत्तिः स्यात् ततश्च पट्षष्टिः सागरोपमाणि पूर्वकोटिद्वयं च स्यात् अतस्तृतीया तिर्यगू मवसंबन्धिनी पूर्वकोटिर्न लभ्यते इति नोस्कृष्टता भवानां कालस्य च भवेदिति । 'एवइयं जाव कज्जा' एतावद्यावत्कुर्यात् एतावत्कालपर्यन्तमुभयगतिं सेवेत तथा - एतावदेव कालपर्यन्तं नारकगतौ पश्चेन्द्रिय तिर्यग्गतौ च गमनागमने कुर्यादिति नवान्ता गमा इति । अथ नवसु गमकेषु वैशिष्टयमाह - ' आदिल्लएस' इत्यादि, 'आदिल्लएस छ विगमएस' आधेषु षट्स्वपि प्रथमादारभ्य षष्ठान्तेषु गमकेषु ' जहन्नेणं दो भवरगहणाई' जघन्येन द्वे भवग्रहणे भवतः 'उनको सेणं छन्भनग्गहणाई 'उत्कर्पेण काल का प्रमाण बन जाता है, उत्कृष्ट स्थिति में वह कालप्रमाण नहीं बनता है। क्योंकि जब ३३ सागरोपमकी उत्कृष्ट स्थितिबाला हुआ कोई नारक पूर्वकोटिकी आयुवाले पञ्चेन्द्रियतिर्यञ्च में उत्पन्न होता है तो दो बार ही ऐसी उनकी उत्पत्ति होगी तब इस - हालत में ६६ सागरोपम का काल तो आजावेगा पर तीन पूर्वकोटि अधिकता इसमें नहीं आती है किन्तु दो पूर्वकोटि अधिकता आती है क्योंकि तीसरीतिर्यग्भव संबंधिनी पूर्वकोटि यहां मिलती नहीं है। अब नौ गमकों में सूत्रकार विशिष्टता का कथन करने के अभि प्राय से 'आदिल्लएसु छसु वि गमएसु जहन्नेणं दो भवग्गहणाई' इत्यादि सूत्र का कथन करते हैं - इसके द्वारा वे यह समझाते हैं कि आदि के ६ गमों में जघन्य से दो भवों का ग्रहण होता है और उत्कृष्ट से ६ भवों का ग्रहण होता है तथा-'पच्छिल्लएसु तिसु गमएस' છાસઠ સાગરાપમની સ્થિતિ રૂપ કાળનુ પમાણુ બની જાય છે, ઉત્કૃષ્ટ સ્થિતિમાં તે કાળનુ' પ્રમાણુ ખનતું નથી. કેમકે જયારે ૩૩ તેત્રીસ સાગરાપમની ઉત્કૃષ્ટ સ્થિતિવાળા ખનેલ કાઈ નારક પૂર્વાટિની આયુવાળા પંચેન્દ્રિય તિય ચેમાં ઉત્પન્ન થાય છે તે તે પ્રમાણેની તેની ઉત્પત્તિ એજ વાર થશે તે તે પરિસ્થિતિમાં ૬૬ છાસઠ સાગરાપમના કાળ તેા આવી જશે પર ́તુ ત્રણુ પૂ.ટિનું અધિકપણું તેમાં આવતું નથી પરતુ એ પૂર્વ કાટિનું જ અધિકપણુ આવે છે. કેમકે ત્રણ તિયાઁ"ચ ભવ સંખ`ધી પૂવ કેટિ અહિયાં મળતી નથી. हवे नवे गमाभां विशेषण ताववना हेतुथी सूत्र २ 'आदिल्लएसु सुसु वि गमपसु जहन्नेणं दो भवग्गहणाई' छत्याहि सूत्र उधन रे हे. मा सूत्रपाठथा તે એ સમજાવે છે કે- આદિના છ ગમામાં જઘન્યથી એ ભવાનુ' અહેવુ થાય
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy