SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २१६ भगवतीसूत्रे स्पद्यन्ते जीवा इति भावः । 'जइ नेरइएहिंतो उबवज्जति' हे भदन्त ! पञ्चेन्द्रिय तिर्यग्योनिका जीवा यदि नरयिकेभ्य आगत्य समुत्पद्यन्ते तदा-'कि रयणप्पमा पुढवीनेरइएहितो उत्रवति' कि रत्नमभापृथिवीनरयिकेभ्य आगत्योत्पद्यन्ते अथवा-'जाव अहे सत्चमपुढवीनेरइएहिंतो उज्जति' यावदधः सप्तमी पृथिवीनैरपिकेभ्य आगत्योत्पद्यन्ते अत्र यावत्पदेन शर्कराप्रभा पृथिवीत आरभ्य तमा नारकपृथिवीपर्यन्तपृथिवीनां ग्रहणं भवतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'रयणप्पभापुढवीनेरइएहितो उववज्जति रस्नममा पृथिवीनैरयिकेभ्यः सकाशादागत्य पञ्चेन्द्रियतिर्यग्योनिका उम्पद्यन्ते 'जाव अहे सत्तमपुढवी नेरहरहितो उववनंति' यावत् अधःसप्तमीपृथिवीनरयिकेभ्य आगत्योत्पद्यन्ते अत्रापि यावत्पदेन शर्कराममानारकपृथिवीत आरभ्य तमपर्यन्त नारकपृथिवीनां संग्रहो भवतीति । 'स्यणप्पभापुढविनेरइए णं भंते !' रत्नममा भी आकरके उत्पन्न होते हैं और देवों से भी आफर के उत्पन्न होते है? तात्पर्य इस कथन का यही है कि नैरयिकों से भी तियश्चों से भी मनुष्यों से भी और देवों से भी आया हुआ जीव पञ्चेन्द्रिय तियश्च की पर्याय से उत्पन्न हो जाता है। अघ गौतम पुनः प्रभु से ऐसो पूछते हैं-'जह नेरहएहितो उववज्जति' हे भदन्त ! यदि पञ्चन्द्रिय तिर्यश्च नरयिकों से आकरके उत्पन्न होते हैं तो 'कि रयणप्पभापुढची नेरइएहितो उबवनंति' क्या वे रत्नप्रभापृथिवी के नैरपिकों से आकरके उत्पन्न होते हैं ? अथवा 'जाव अहे सत्तम पुढवी नेरहएहितो उववज्जंति' यावत् अधः सप्तम पृधित्री के नैरयिकों से आकरके उत्पन्न होते हैं ? यहां यावत्पद से शर्करा प्रभा पृथिवी से लेकर तमानारक पृथिवी पर्यन्त की पृथिवीयों का ग्रहण हुभा है। માંથી આવીને પણ ઉત્પન્ન થાય છે. આ કથનનું તાત્પર્ય એવું છે કે–નેર કેમાંથી તથા તિર્થ"એમાંથી અને મનુષ્યમાંથી તથા દેવોમાંથી આવેલ છવ પંચેન્દ્રિય તિર્યંચની પર્યાયથી ઉત્પન્ન થાય છે. તેમાં કંઈજ સંદેહ નથી. गौतमवामी शथी प्रभुने पूछे थे 3-'जइ नेरइएहितो उववज्जति' હે ભગવન જે પંચેન્દ્રિય તિર્યંચ નૈરયિકમાંથી આવીને ઉત્પન્ન થાય છે, તે 'किं रयणप्पभापुढवीनेरइएहिं तो उववन्जति' शु तमा २नमा पृथ्वीना महाभाथी भावी पन्त थाय छ १ 'जाव अहे सत्तमपुढचीनेरइपहितो उववनंति' यावत् मय:सभी पृथ्वीना नायीमाथी सावीन त्य-- थाय છે? અહિયા યાવત્પદથી શર્કરપ્રભા પૃથ્વીથી લઈને તમાનારક પૃથ્વી સુધીની પૃથ્વી ગ્રહણ કરાઈ છે. આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને કહે છે કે
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy