SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२४ उ.१८ सू०१ त्रीन्द्रियजीवोत्पत्यादिनिरूपणम् २०१ ॥ अष्टादशमोद्देशका प्रारभ्यते ॥ द्वीन्द्रिये उत्पित्सूनां जोवानामुत्पादपरिमाणादिकं सयुक्तिकमुपपाद्य त्रीन्द्रिये उत्पित्सूनां जीवानामुत्पादादिकं निरूपयितुमष्टादशोद्देशकमभिधीयते तदनेन संबन्धेन आयातस्य अष्टादशोदेशकस्येदं सूत्रम्-'ते इंदियाणं' इत्यादि । मूलम्-तेइंदिया णं भंते ! कओहिंतो उववज्जंति, एवं ते इंदियाणं जहेव बेइंदियाणं उद्देसो। णवरं ठिई संवेहं च जाणेज्जा। तेउक्काइएसु समं तझ्यगमे उक्कोसेणं अठ्ठत्तराई बे राइंदियसयाई, बेइंदिपहिं लमं तइयगमे उक्कोसेणं अडया लीसं संवच्छराई छन्नउयराइंदियसयमब्भहियाई, तेइंदिएहिं समं तइयगमे उक्कोसेणं बाणउयाइं तिन्नि राइंदियसयाई। एवं सम्वत्थ जाणेज्जा जाव सन्निमणुस्त ति। सेवं भंते! सेवं भंते! त्ति ॥सू०१॥ ॥ चउवीसइमे सए अटारसमो उद्देसो सम्मत्तो॥ छाया-त्रीन्द्रियाः खलु भदन्त ! कुत उत्पद्यन्ते एवं श्रीन्द्रियाणां यथैव द्वीन्द्रियाणामुद्देशकः । नवरं स्थिति संवेधं च जानीयात् । तेजस्कयिकैः समं तृतीयगमे उत्कृष्टतोऽष्टोत्तरद्विरात्रिदिवशतानि । द्वीन्द्रियैः समं तृतीयगमे उत्कर्षेणा; ऽष्टचत्वाशिंत्संवत्सराणि षण्णवतिरात्रिदिवशताभ्यधिकानि, त्रीन्द्रियैः समं वतीय गमे उत्कर्षेण द्विनवत्यधिकानि त्रिरात्रिदिवशतानि । एवं सर्वत्र जानीयात् यावत् सज्ञिमनुष्य इति । तदेवं भदन्त । तदेवं भदन्त ! इति सू०१॥ ॥चतुर्विंशतितमे शतके अष्टादशोदेशकः समाप्तः॥ . ___अढारहवें उद्देशक का प्रारंभबीन्द्रिय जीवों में उत्पन्न होने के योग्य जीवों के उत्पाद परिमाण आदि के संयन्ध का सयुक्तिक कथन करके अब सूत्रकार श्रीन्द्रिय जीवों में उत्पन्न होने योग्य जीवों के उत्पाद आदि का निरूपण, करते हैं અઢારમા ઉદેશાનો પ્રારંભ બે ઈદ્રિયવાળા જીવમાં ઉત્પન્ન થવાને યોગ્ય જીના ઉત્પાત પરિ. માણુ વિગેરેના સંબંધનું યુતિ પૂર્વક કથન કરીને હવે સૂત્રકાર ત્રણ ઈદ્રિ થવાળા જેમાં ઉત્પન્ન થવાને ચગ્ય જીના ઉત્પાત વિગેરેનું નિરૂપણ भ० २६
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy