SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ટ भगवती सूत्रे स्थितिं कायसंवेधं च भिनत्वया जानीयात् तत्र स्थितिर्जघन्योत्कृष्टा च मूलं सूत्रानुसारिणी सर्व गमकेषु ज्ञावच्या कार्यसंवेवस्तु तृतीयसमयोजघन्येनान्व मुहूर्त्ताधिकदउम्कर्पेण तु स्थिविरष्टासु भवग्रहणेषु दशसहस् प्रत्येकं भावात् अशीतिर्वर्षसहस्राणि । पष्टान्टयोस्तु जघन्येन दशवर्षसहस्राणि अन्तर्मुहूर्त्ताधिकानि चत्वारिंशद्वर्षसहस्राणि अमुहूर्त्तचतुष्टयाधिकानि, नवमगंमेषु जघन्यतो विंशतिर्वपदस्राणि उत्कृष्टवस्तु अशीतिर्वर्षसहस्राणीति ! सेव भंते ! सेचं भंते । त्ति' तदेव भदन्त । तदेवं भदन्त ! इति, हे भदन्त ! वनस्पतिकायिकजीवानामुत्पादपरिमाणादिविषये देवानुमियेण कथित तत् एवमेत्र - सर्वथा सत्यमेव इति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्थित्वा च संयमेन तपसा आत्मानं भावयन् विहरतीतिम्र० । ॥ इति चतुर्विंशतितमे शतके पोडशोद्देशकः समाप्तः ॥ " भिन्न भिन्न हैं । समस्त गमों में स्थिति जघन्य और उत्कृष्ट से मूल सूत्र के अनुसार है । कायसंवेध तीसरे और सातवें गमों में जघन्य से अन्तर्मुहर्त अधिक दस हजार वर्ष का है और उत्कृष्ट से आठ भंवो में प्रत्येक की दस हजार वर्ष की स्थिति को लेकर अस्सी ८० हजार वर्ष का है छठे और आठवें गमों में जघन्य वह अन्तर्मुहूर्त्त अधिक दस हजार वर्ष का और उत्कृष्ठ से चार अन्तर्मुहूर्त्त अधिक वोलीस हजार वर्ष को है । तथा नौवें गम में जघन्य से वह बीस २० हजार वर्ष का और उत्कृष्ट से ८० अस्सी हजार वर्ष का है 'सेवं भंते! सेवं भंते! ति' हे भदन्त । वनस्पत्तिकायिक जीवों के उत्पाद परिमाण છે. સઘળા ગમેામાં સ્થિતિ જઘન્ય અને ઉત્કૃષ્ટથી મૂલ સૂત્રમાં કહ્યા પ્રમાણે છે. કાયસ વેધ ત્રીજા, અને સાતમા ગમમાં જઘન્યથી અંતર્મુહૂત અધિક ક્રુસ હજાર વર્ષના છે, અને ઉત્કૃષ્ટથી આઠ ભવની ૧૦ દસ હજાર વર્ષની સ્થિતિ હાવાથી ૮૦ એ.સી હજાર વર્ષના છે. છઠ્ઠા અને આઠમા ગમમાં જધન્યથી તે અંતર્મુહૂત અધિક ૪૦ ચાળીસ હજાર વર્ષના છે. તથા નવમા ગમમાં જઘન્યથી તે ૨૦ વીસ હજાર વર્ષના અને ઉત્કૃષ્ટથી ૮૦ એસી हर वर्ष छे. 'सेवं भंते ! सेवं भंते । त्ति' हे भगवन् वनस्पतिञ्जय वाणा भुवना ઉત્પાત, પરિમાણુ વિગેરે વિષયમાં આપ દેવાનુ પ્રિયે જે પ્રમાણે કહ્યું છે,
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy