SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०२४ उ.१६ सू०१ पनस्पतिकायिकजीवोत्पत्तिनि० १८७ णेन । 'भवादेसेणं जहन्नेणं दो भवग्गहणाई' भवादेशेन-भवापेक्षया जघन्येने द्वे भवग्रहणे भवतः । 'उक्कोसेणं अणंताई भग्गहणाई' उत्कर्षणानन्तानि भवग्रहणानि भवन्ति । 'कालादेसेणं जहानेणं दो अंतोमुहुत्ता' कालादेशेन कालापेक्षया जघन्येन द्वे अन्तर्मुहूर्ते 'उक्कोसेणं अणंतं कालं' उत्कर्षेण अनन्त कालमिति कायसवेधः । 'एवइयं जाव करेजा' एतावन्तं कालं यावत्कुर्यात् एतावत्कालम्उपरोक्तपदर्शितकालपर्यन्तं वनस्पतिजीवो वनस्पति गति सेवेत । तथा एतावकालपर्यन्तमेव वनस्पतिजीवो वनस्पतिगतौ गमनागमने च कुर्यादिति भावः । सेसा पंचगमा अभवग्गहणीया तहेव' शेषा:-कथितव्यतिरिक्ताः तृतीयषष्ठसप्तमाष्ट्रमनवमगमा अष्ट भवग्रहणीया स्तथैव अवशिष्ट पञ्चगम केषु पूर्वोक्त. रीत्यैव अष्टमवग्रहणानि वक्तव्यानीत्यर्थः । पूर्वोक्तरीत्या यद्वैलक्षण्यं पञ्चगमकेषु तदर्शयति-'णवरं' इत्यादिना, 'णवरं ठिई संवेहं च जाणेज्जा' नवरम् केवल वात-'भवादेसेणं' इत्यादि प्रकरण द्वारा दिखलायी गयी हैभव की अपेक्षा से जघन्ध से दो भवग्रहण होते हैं, और जस्कृष्ट से अनन्त भवग्रहण होते हैं। तथा काल की अपेक्षा से जघन्य से दो अन्तर्मुहूर्त और उत्कृष्ट अनन्तकाल है। ऐसा यहां कायसंवेध है। 'एवयं जाव करेज्जा' इस प्रकार वह वनस्पतिकायिक जीव इतने काल तक बनस्पतिगति का सेवनकरता है और इतने ही काल तक वह बनस्पतिजीव वनस्पतिगति में गमनागमन करता है। 'सेला पंच गमा अहमवरगहणीया तहेव' उस्कृष्ट स्थिति के सद्भाव से शेष पांच गमों में-तृतीय, षष्ठ, सप्तम अष्टम एवं नवमगमको में-आठ भषग्रहण कहा है। 'नवर ठिई संवेहं च जाणेज्जा' पर विशेषता ऐसी है कि यहां स्थिति और कायसंवेध ये ત્રીજા, છ, સાતમા અને નવમા ગામમાં આઠભવ ગ્રહણ કહ્યા છે. કેમકે तमा उत्कृष्टस्थितिमा समापस छ. मेकर 'भवादेसेणं त्या ४२ द्वारा બતાવેલ છે. ભવની અપેક્ષાથી જઘન્યથી બે ભવ ગ્રહણ હોય છે અને ઉત્કૃષ્ટથી અનંતભવ ગ્રહણ હોય છે. તથા કાળની અપેક્ષાથી જઘન્યથી બે અંતર્મુહર્ત भने प्रष्ट मन त छ. २मा प्रमाणे महियां अयसवध यो छे. 'एव. इय' जाव करेज्जा' सारी ते वनस्पति: १ मा सुधा વનસ્પતિકાય ગતિનું સેવન કરે છે. અને એટલા જ કાળ સુધી તે तभा गमनागमन रे छ 'सेसा पंच गमा अनुभवग्गहणीया तहेव' Gegve સ્થિતિના સદ્દભાવથી બાકીના પાંચ ગમેમાં એટલે કે–ત્રીજા, પાંચમા છઠ્ઠા, सातमा भने नवभागममा मानव अडस छ 'नवर ठिइच जाणेज्जा' પરંતુ વિશેષપણું એ છે કે-અહિયાં સ્થિતિ અને કાયસંવેધ એ જુદા જુદા કા
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy