SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ..... भगवती चेव' शेपं तदेव-शेपम्-कथिताविरिक्तं सर्वमपि तदेव-पृथिवीकायिकोद्देशकवदेव 'सेवं भते । सेवं भंते ! ति जाब विहरई' तदेवं भदन्त । तदेवं भदन्त ! इति यावद्विहरति, हे भदन्त ! तेजस्कायिकविषये यद्देवानुप्रियेण कथितं तत्सर्वम् एवमेव सर्वथा सत्यमेव इति कथयित्वा भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरति गौतम इति ॥सू०१॥ ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाit , कलितललितकलापालापकाविशुद्धगधपद्यनैकग्रन्थनिर्मापक, . . वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त- 'जैनाचार्य' पदभूपित-कोल्हापुरराजगुरु वालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर -पूज्यश्री घासिलालव्रतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायाम् चतुर्विंशतितमशतके चतुर्दशोद्देशकः समाप्तः ॥२४-१४॥ का सब कथन पृथिवीकायिक उद्देशक के जैसा है ऐसा जानना चाहिये। सेवं भंते ! सेवं भंते ! ति जाब विहरई' हे भदन्त ! तेजस्कायिक के विषय में आप देवानुप्रिय ने जो कहा है वह सर्वथा सत्य ही है २ इस प्रकार कहकर गौतम ने भगवान् को धन्दना की और नमस्कार किया वन्दना नमस्कार करके फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान होगये ॥१॥ "जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "भंगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्या चोचीसवें शतक का १४ वां उद्देशक समाप्त ॥२४-१४॥ . ..सेव भंते ! सेवं भंते ! ति जाव विहरई' है मगवन् यिनी સંબંધમાં આપ દેવાનુપ્રિયે જે પ્રમાણે કહ્યું છે. તે તમામ કથન સર્વથા સત્ય છે. આપ દેવાનુપ્રિયનું કથન સર્વથા સત્ય જ છે, આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી તેઓ તપ અને સંયમથી આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. સૂ. ૧૫ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજકૃત “ભગવતીસૂત્ર”ની પ્રયચન્દ્રિકા વ્યાખ્યાના વીસમા શતકનો ચૌદમો ઉદ્દેશ સમાપ્ત ૨૪-૧૪ C. I.
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy