SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ अगवतीस्त्रे जघन्येन पल्योपमा, उत्कर्षेण द्वे सागरोपमे, कालादेशेन जघन्येन पल्योपमम् अन्तर्मुहुर्ताभ्यधिकम् उत्कर्षेण द्वे सागरोपमे द्वाविंशत्या वर्पसहरभ्यधिके । एतावन्तं कालं यावत् कुर्यात् १ । एवं शेषा अपि अष्ट गमका मणितव्याः नवरं स्थिति कालादेशं च जानीयात् ९ । ईशानदेव खल भदन्त ! यो भव्यः पृधिवीकायिके पूत्पत्तुम् स खलु किपत्कालस्थिति के पूत्पद्यत एवनीशानदेवनापि नवगमका भणितव्याः नवरं स्थितिरनुबन्धश्च जघन्येन सादिरेकपल्योपमः उत्कण सतिरेके वे सागरोपमे शेपं तदेव भदन्न । तदेवं भवन्त । नदेवं भदन्त ! इति याच द्विहरति ॥सू०६॥ ॥ चतुरिंशतितये शतके द्वादशोद्देशकः समासः ॥ टीका-'णागकुमारे णं भंते !' नामकुमारः खलु भदन्त ! 'जे भविए पुढवीकाइएमु उववज्जित्तए' यो भव्यः-समुत्पत्तियोग्यः पृथिवीकायिकेषु उत्पत्तुम् स खलु कियत्कालस्थितिकपृथिवीकायिकेषु समुत्पद्यते इति प्रश्नः । भगवानाह 'एस चेव' इत्यादि-एसचेव वतनया जोर वादेसोत्ति' एषैत्र वक्तव्यता यावद्भवादेश इति, एषैत्र-असुरकुमारपकरणकथितेत्र वक्तव्यता सर्वाऽपि वक्तव्या कियत्पर्यन्तममुरकुमारवक्तव्यता वक्तव्या तत्राह-'नाव' इत्यादि, 'जाव भवादेसोत्ति' यावद्भवादेश इति, परिमाणादारभ्य कायसंवेधान्तगत मवादेशपर्यन्ता वक्तव्यता वर्णनीया नागकुमारे णं भंते ! जे अधिए पुढवीकाइए-इत्यादि टीकार्थ:-हे भदन्त ! नागकुमारों में से आकर के जो जीव पृधिवी कायिकों में उत्पन्न होने के योग्य हैं-वे कितने काल की स्थिति वाले पृथिवीकायिकों में उत्पन्न होते हैं ? उत्तर में प्रभु कहते हैं-'एस चेव पतब्धया' हे गौतम ! जैसी यह पस्तव्यता असुरकुमार के प्रकरण में कही गई है वैसी ही वक्तव्यता पूरी भवादेश तक यहां पर कहनी चाहिये, यही बात 'जाव भवादेलोत्ति' इस सूत्रपाठ द्वारा प्रदर्शित की गई है । अर्थात् परिमाण से लेकर कायसंवेध के भवादेश तक - 'नागकुमारे णं भंते ! जे भविए पुढवीकाइएसु' त्यादि ટીકાર્યું–હે ભગવન નાગકુમારમાંથી આવીને જીવ પૃથ્વીકાયિકમાંથી ઉત્પન્ન થવાને ચગ્ય છે, તેઓ કેટલા કાળની સ્થિતિવાળા પૃથ્વીકાયિકોમાં 64-न थाय छे. १ मा प्रश्न उत्तरमा प्रभु ४ छ है-'एस चेव वत्तव्वया' હે ગૌતમ! જે પ્રમાણેનું કથન અસુરકુમારોના પ્રકરણમાં કહેવામાં આવ્યું છે, એજ પ્રમાણેનું કથન પુરેપુરૂ ભવાદેશ સુધી અહિયાં કહેવું જોઈએ. એજ पात 'जाव भवादेसोत्ति' मा सूत्रपा द्वारा प्रगट ४२ छ. अर्थात् परिणाમથી લઈને કાયસંવેધના ભવાદેશ સુધી અસુરકુમાર પ્રકરણમાં કહેલ કથન
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy