SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२४ उ.१२ सू०५ मनुष्यजीवानामुत्पत्तिनिरूपणम् १२५ उत्कर्षेण द्वाविंशतिवर्ष सहस्रस्थितिकेषु, हे गौतम! पृथिवीकायिकेषु समुत्पत्ति योग्यः संज्ञी मनुष्यो जघन्योत्कृष्टाभ्यामन्तर्मुहूर्तस्थितिकेषु द्वाविंशतिवर्ष सहस्रस्थितिकेषु समुत्पन्नो भवतीति प्रकरणार्थः । 'ते णं भंते ! जीवा एगसमए केवहया उववज्जति' से खलु भदन्त ! जीवा एकसमयेन एकस्मिन् समये कियन्तः कियत्संख्यका उत्पद्यन्ते इति प्रश्नः । उत्तरमाह-'एवं जहेब' इत्यादि, ‘एवं जहेब रयणप्पभाए, उबवज्जमाणस्स तहेव तिसु वि गमएमु लद्धी' एवं यथैव रत्नप्रभायामुत्पद्यमानस्य संज्ञिमनुष्यस्य तथैवात्र त्रिष्वपि गमकेषु लब्धिा-परिमाणसंहननादि प्राप्तिः येनैव प्रकारेण संज्ञिमनुष्यस्य रत्नप्रभापृथिव्यामुत्पित्सो परिमाणोत्पादादिमाप्त्या त्रयो गमा कथिता स्तेनैव प्रकारेण पृथिवीकायिकेषु समुस्पिसोः संज्ञिमनुष्यस्यापि परिमाणसंहननादिमाप्त्या त्रयो गमका अपि निरवशेषा वक्तव्याः। तदित्थमौधिका आधास्त्रयो गमा भवन्ति-संज्ञिमनुष्यस्य पृथिवीका२२ हजार वर्ष की स्थिति वाले पृथिवीकायिकों में उत्पन्न होता है, अब गौतम पुनः प्रभु से ऐसा पूछते हैं-ते णं भंते ! जीवा एगसमएणं०' हे भदन्त ! ऐसे वे जीव वहां एक समय में कितने उत्पन्न होते हैं ? इसके उत्तर में प्रभु कहते हैं-'एवं जहेव रथणप्पभाए उववज्जमाणस्स तहेव तिसु वि गमएप्लु लद्धी' हे गौतम ! रत्नप्रभा पृथिवी में उत्पद्यमान संज्ञी मनुष्य के तीनों गमकों में परिमाण संहनन आदि की प्राप्ति को लेकर जैसा कथन किया गया है वैसा ही कथन पृथिवीकायिकों में उत्पन्न होने के योग्य संज्ञी मनुष्य के तीनों गमकों में परिमाण संहनन आदि को लेकर करना चाहिये, इस प्रकार से औधिक आदि के तीन गम होते हैं-संज्ञी मनुष्य की पृथिवीकायिकों में उत्पत्ति होना વાળા પૃથ્વીકાચિકેમાં ઉત્પન્ન થાય છે. ફરીથી ગૌતમસ્વામી પ્રભુને પૂછે છે. है-'ते ण भंते ! जीवा एगसमएण.' मापन मेवाते व त्यां सम यम पन थाय छ १ मा प्रशन उत्तरमा प्र छ -एवं जहेव रयणप्पमाए तहेव तिसु वि गमएसु लद्धी' गौतम ! २९नप्राशीमा लत्पन्न થવાવાળા સંસી મનુષ્યોના ત્રણે ગમેમાં પરિમાણુ, સંહનન વિગેરેની પ્રાણીના સંબંધમાં જે પ્રમાણે કહેવામાં આવ્યું છે, એ જ પ્રમાણેનું સઘળું કથન પૃથ્વીકાચિકેમાં ઉત્પન્ન થવાને ગ્ય એવા સંજ્ઞી મનુષ્યના સંબંધમાં ત્રણ ગામમાં પરિમાણ સંહનન વિગેરેના સંબંધમાં કથન કરવું જોઈએ. આ રીતે ઔવિક વિગેરેના ત્રણ ગમો થાય છે. સંજ્ઞી મનુષ્યોની પૃથ્વીકાચિકેમાં • ઉત્પત્તિ થવા રૂપ આ પહેલે ગમ કહ્યો છે. ૧ -
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy