SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ $ 6. १०८ भगवती सूत्रे कियत्पर्यन्तं ज्ञातव्यं तत्राह - ' जाव' इत्यादि, 'नाव कालादेसेणं जहन्नेणं दो अंहुचा' यावत्कालादेशेन जघन्येन द्वौ अन्तर्मुहूत 'उकोसेणं चचारि पुन्नकोडीओ अट्ठासी वाससहस्सेहि अमहियाओ' उत्कर्षेण चतस्रः पूर्व कोट्य शीत्या वर्षसहस्रैरभ्यधिका । 'एवइयं जाव करेज्जा' एतावन्तं यावत्कुर्यात् एतावद् अनन्तरपूर्वोक्त कालपर्यन्तं पञ्चेन्द्रियतिर्यग्योनिकगतिं पृथिवीगतिं च 'सेवेत तथा एतावदेव कालपर्यन्तं पञ्चेन्द्रियतिर्यग्गतौ पृथिवोगतौ च गमनामर्यादिति । एवं संदेहो णवसु दि गमएसु जहा असनीणं तहेब निश्व-सेस एवंनकारेण संवेधो नवस्वपि गमकेषु यथा असंज्ञिना तथैष निरवशेषः, कथेन पूर्व प्रकरण में किया गया है वैसा ही यहां पर वह सब कहना चाहिये, यावत् कालकी अपेक्षा से कायसंवेध यहां जघन्य से दो अन्तमुहूर्त का और उत्कृष्ट से ८८ अठासी हजार वर्षे अधिक चार पूर्वकोटिका है, यही बात 'जाब कालादेसेणं दो अंतोमुसा, कोसे पत्तारि पुव्दकोडीओ अट्ठासीईए बाससहस्तेहि अमहियाओ' इस सूत्रपाठ द्वारा प्रकट की गई है। इस प्रकार वह पृथिवीकायिक में उत्पन्न हुआ संख्यातवर्षायुष्क संज्ञी पंचेन्द्रिय तिर्यश्च उस गति का - पञ्चेन्द्रिय तिर्यग्गतिका और पृथिवीकायिक गतिका सेवन फरता है और इतने ही काल तक वह उस गति में गमनागमन करता है 'एवं संवेहो णवसु वि गगए जहां अखन्नीर्ण तहेव निरवसेस' इस प्रकार से फायसंवेध नौ गमकों में असंज्ञी पश्चेन्द्रिय तिर्यश्च के जैसा ૐ સ બધમાં જે પ્રમાણેનું કથન પહેલા પ્રકરણુમાં કરવામાં આવ્યુ છે. તેજ પ્રમાણેનુ અહિયાં પણ તમામ કથન સમજવું. યાવત્ કાલની અપેક્ષાએ કાય સવેધ અહિયાં જઘન્યથી એ અંતર્મુહૂતના અને ઉત્કૃષ્ટથી ચાર પૂર્કેટિ अधि ८८ अध्यासी डलर वर्षना हे भान स्थन 'जाव झालादेसेण जहणेणं अतो मुद्दता उक्कोण चत्तारि पुव्वकोडीओ भट्टासीईए वाखसहस्लेहि महिથાનો' આ સૂત્રપાઠથી ખતાવેલુ છે. આ રીતે પૃથ્વીકાયમાં ઉત્પન્ન થયેલ તે સખ્યાત વની આયુષ્યવાળા સંજ્ઞી પચેન્દ્રિય તિય ચ જીવ તે ગતિનુ’ ૫’ચેન્દ્રિય તિય ચ ગતિનું અને પૃથ્વીકાયની ગતિનું સેવન કરે છે. અને એટલા જ કાળ સુધી તે એ ગતિમાં ગમનાગમન-અવર જવર કરે છે. ' एवं स वेहो णवसु वि गमपसु जहा असन्नीण तहेव निरवसेस" भा કાયસ વેધ નવે ગમેમાં અસંજ્ઞી પંચેન્દ્રિય તિય ચ જીવના કથન પ્રમાણે
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy