SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रमेयमन्द्रिका टीका श०२४ . १२ सू०४ पञ्चेन्द्रियजीवानामुत्पत्तिनिरूपणम् १०७ केत्पत्ति योग्याः संख्यातवर्षायुष्कसंज्ञिपश्चेन्द्रिय तिर्यग्योनिकास्ते एकसमयेन - एकस्मिन् समये इत्यर्थः कियन्तः कियत्संख्यका उत्पद्यन्ते इति प्रश्नः, उत्तरमाह - ' एवं जहा' इत्यादि, 'एवं जहा रगणनभाए उववज्नमाणस्स सन्निस्स वहेब इह वि' एवं यथा येन प्रकरेण रत्नप्रभानारकपृथिव्यामुत्पद्यमानस्य संज्ञिपश्चेन्द्रियतिर्यग्योनिकस्य वक्तव्यता कथिता तथैत्र - तेनैव प्रकारेण इहापि वक्तव्या । पूर्वापेक्षया यद्वैलक्षण्यं तदाह- 'वर' इत्यादि, 'वरं ओगाहणां जहन्ने अंगुलस्स असंखेज्जइभागं' नवरम् - केवलम् अवगाहना शरीरस्याङ्कलासंख्येयभागम् 'उको सेण जोगणसहस्स' उत्कर्षेण योजनसहस्रम् जघन्योत्कृष्टाभ्यामगुलासंख्येयभाग योजन सहस्रममाणा शरीरावगाहना भवतीति । 'सेसं तदेव' शेषम् - अवगाहनातिरिक्त तथैव - पूर्वप्रकरणे कथितं परिमाणोत्पादादिकं तदेव ज्ञातव्यम् । पृथिवीकायिकों में उत्पत्ति योग्य वे जीव-संख्पात वर्षायुष्क संज्ञी पञ्चेन्द्रिय तिर्यञ्च वहां एक समय में कितने उत्पन्न होते हैं ? इसके उत्तर मैं प्रभु कहते हैं - ' एवं जहा रयणप्पभाए उववज्जमाणस्स सन्निस्स तहेव इह वि' 'हे गौतम | रत्नप्रभा नामकी नारक पृथिवी में उत्पन्न होने योग्य संज्ञी पञ्चेन्द्रिय तिर्यञ्च की जैसी वक्तव्यता कही गई है वैसी ही यहां पर भी 'वह कहनी चाहिये, पर उसकी अपेक्षा जो विशेषता है वह 'णवरं ओगाहणा जहन्त्रेणं अंगुलस्स असंखेज्जहभागं' इस सूत्रपाठ द्वारा जैसी प्रकट की गई है वैसी ही है अर्थात् यहां शरीर की अवगाहना जघन्य से अंगुल के असंख्यातवें भाग प्रमाण है और 'उक्कोसेणं जोयणसहस्सं' उत्कृष्ट से वह एक हजार योजन प्रमाण है, 'सेसं तहेव' इस अवगाहना से अतिरिक्त जैसा परिमाण उत्पाद आदि का ઉત્પન્ન થવાને ચેાગ્ય તે જવા- સ ખ્યાત ની આયુષ્યવાળા સન્ની પંચ ન્દ્રિયતિય ચે ત્યાં એક સમયમાં કેટલા ઉત્ત્પન્ન થાય છે? આ પ્રશ્નના ઉત્તअलु एवं जहा रयणप्पभाए' उववज्जमाणस्स स निस्स तहेव હૃદુ વિ' હે ગૌતમ ! રત્નપ્રભા નામની નારક પૃથ્વીમાં ઉત્પન્ન થવાને ચેાગ્ય સજ્ઞી પચેન્દ્રિય તિયચના સમધમાં જે પ્રમાણેનુ' કથન કરવામાં આવ્યુ છે તેજ પ્રમાણેનુ કથન અહિયાં પણ સમજી હેવુ'. તે કથન કરતાં આ કથ नभां ? नुहायागु छे, ते 'णवरं ओगाहणा जहणेणं अंगुलस्त अस खेज्जइ મળ” આ સૂત્રપાઠ દ્વારા જે રીતે કહ્યુ છે તેજ પ્રમ ણેતુ છે. અર્થાત્ અહિયાં શરીરની અવગાહના જધન્યથી આંગળના અસંખ્યાતમા ભાગ પ્રમાણની छे. मने 'उक्कोसेणं जोयणसहस्स उत्सृष्टथी ते से: (लर योन्टन प्रभाशुनी छे, 'सेसं तद्देव' मा भवशाना शिवाय तथा परिभाष, त्यात विगेरेना
SR No.009325
Book TitleBhagwati Sutra Part 15
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages972
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy