SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्रे डोए अमहियाई' कालादेशेन कालाऽपेक्षया जघन्यतः त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटयम्यधिकानि 'उकोसेण वि तेत्तीस सागरोवमाई पुवकोडीए अन्भडियाई उत्कर्षेणाऽपि त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटयधिकानि। 'एवइयं कालं सेवेज्जा' एतावन्तं कालं मनुष्यगति सप्तमनारकगतिं च सेवेत 'एवइयं कालं गइरागई करेज्जा' एतावन्तं कालं गत्यागती कुर्यात् एतावत्कालपर्यन्तमेव मनुष्यगतौ नारकगतौ च गमनागमने कुर्यात् स मनुष्य इति भावः । 'सेवं भंते ! सेवं भंते ! ति जाब विहरइ' तदेव भदन्त । तदेवं भदन्त ! इति यावद्विहरति हे भदन्त ! संक्षिपञ्चेन्द्रियतिर्यविषयेतथा संज्ञिमनुष्यस्य नरकगती गमनागमनादिविषये यद् देवानुपियेण कथितं तत् एवमेव-सर्वथा सत्यमेव केवलितयाऽतीन्द्रियार्थदर्शित्वेन भवद्वाक्यस्य सर्वथैव सत्यत्वादिति कथयित्वा भगवन्तं गौतमो वन्दते नमस्यति वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति भावः ॥सू०८ इति श्री विश्वविख्यात जगद्वल्लभादिपदभूषितबालब्रह्मचारि 'जैनाचार्य' पूज्यश्री घासीलालप्रतिविरचितायां श्री "भगवती" सूत्रस्य प्रमेयचन्द्रिका ख्यायां व्याख्यायां चतुर्विंशतिशतकस्य प्रथमोद्देशकः समाप्तः ॥२४-१॥ अपेक्षा जघन्य से पूर्व कोटि अधिक ३३ सागरोपम तक और उत्कृष्ट से भी पूर्व कोटि अधिक ३३ सागरोपम तक वह मनुष्यगति का और सप्तम नरकगति का सेवन करता है और इतने ही काल तक यह उसमें गमनागमन करता है । 'सेवं भंते ! सेवे भंते ! त्ति' जाब विहरइ हे भदन्त ! संज्ञी पश्चेन्द्रिय तिर्यश्च के विषय में तथा संज्ञी मनुष्य के नरकगति में गमनागमन के विषय में जो आप देवानुप्रिय ने कहा है वह सर्वथा सत्य ही कहा है, क्योंकि केवली होने के कारण आपके कथन में अतीन्द्रियार्थदर्शी होने से सर्व प्रकार से सत्यता ही है, इस तीसं सागरोवमाइ' अजनी अपेक्षा धन्यथा पूर्व अधि: 33 तेत्रीस સાગરેપમ સુધી તે મનુષ્ય ગતિનું અને સાતમી નરક ગતિનું સેવન કરે છે. मन मेटदा ॥ सुधी तमा गमन गमन ४२ छ. 'सेवं भंते ! सेवं भंते' 'सि जाव विहरई' ७ सपन सज्ञी पयन्द्रिय तियन्याना विषयमा तथा સંજ્ઞી મનુષ્યના નરકગતિમાં ગમના ગમન–આવજાના સંબંધમાં આપી દેવાનું પ્રિયે જે કહ્યું છે તે આપનું કથન સર્વથા સત્ય જ છે. કેમકે-કેવલી હોવાને કારણે. આ૫ અતીન્દ્રિયાથને જોવાવાળા હોવાથી સર્વ પ્રકારથી સત્ય
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy