SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ५०४ भगवतींसूत्र त्यनुबन्धाः ५ एते पञ्च पूर्वापेक्षया भिन्नएव भवन्ति । 'सेसं तं चेव' शेष तदेव यदंशे पार्थक्यं तद्विशिष्य दर्शितम् एतद् व्यतिरिक्तं सर्वमपि प्रथमगमवदेव द्रष्टव्यमिति भाव । कियत्पर्यन्तं तत्राह-'जात्र भवादेसोत्ति' यावद्भवादेश इति भादेशपर्यन्तमित्यथः । 'कालादेसेणं' कालादेशेन कालपकारेण कालापेक्षयेत्यर्थः, 'जहन्नेणं दसवाससहस्साई मासपुहुत्तमम्भहियाई' जघन्येन दशवर्प सहनाणि मासपृथक्त्वाभ्यधिकानि द्विमासादारभ्य नवमासपर्यन्ताभ्यधिकानि, 'उकोसेणं चत्तारिसागरोवमाई उत्र्षेण चत्वारि सागरोपमाणि 'चरहिं मासपुहुत्तेहि अमहियाई' चतुर्भिर्मासपृथक्त्वैरभ्यधिकानि 'एवइयं जाव करेज्जा' एतावन्तं यावत् कुर्यात् एतावत्काळपर्यन्तं मनुष्यगति नारकगतिं च सेवेत तथा एतावदेव कालपर्यन्तं मनुष्यगतौ नारकगतौ च गमनागमने कुर्यादिति चतुर्थों गमः ४ । समुद्घात ३ स्थिति और अनुबन्ध ये पांच यहां पूर्व की अपेक्षा भिन्न ही होते हैं । 'लेसं तं चेव' बाकी का और सब कथन इनके सिवाय पूर्व गम के जैसा ही है, और यह सब कथन भवादेश तक ही यहां पूर्व गम से लेकर कहलेना चाहिये, 'कालादेसेणं' काल की अपेक्षा 'जहन्नेणं दसवाससहस्साई मासपुहुत्तमम्भहियाई' वह जघन्य से मास पृथक्त्व अधिक दश हजार वर्ष तक उस गति का सेवन करता है और इतने ही कालतक वह उसमें गमनागमन करता है, तथा उत्कृष्ट से' "चत्तारि सागरोवमाई चाहिं मासपुष्टुत्तेहिं अन्भहियाई चार मास पृथक्त्व अधिक चार सागरोपम तक वह उस गति का सेवन करता है, और इतने ही काल तक वह उसमें गमनागमन करता है। ऐसा यह -चतुर्थगम है। સ્થિતિ ૪ અને અનુબંધ આ પાંચે પહેલા કરતાં ભિન્નપણુ વાળા હોય છે. 'सेसं तं चेव' माहीतुं तमाम ४थन मा ५२ ४ मिन्न | शिवायनु પહેલા ગમ પ્રમાણે જ છે. અને એ તમામ કથન અહિયાં ભવાદેશ સુધી જ -पडेमथी स ही से नये. 'कालादेसेणं' नामक्षाले 'जहन्नेणं दसवाससहस्साई मासपुहुत्तममहियाई धन्यथी । भास પૃથકત્વ અધિક દસ હજાર વર્ષ સુધી એ ગતિનું સેવન કરે છે. અને એટલા १ सुधा त गमनागमन रे छ. तथा Greeथा 'चत्तारि सागरो धमाई चउहि मासपुहुत्तेहिं अमहियाई' या२ भास पृथइव मधि यार સાગરોપમ સુધી એ ગતિનું સેવન કરે છે. અને એટલા જ કાળ સુધી તેમાં ગમનાગમન કરે છે. આ પ્રમાણે આ ચે ગમ છે.
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy