SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ प्रेमैयचन्द्रिका टीका श०२४ उ.१ ०६ पर्याप्तकसंशिप०तिरश्चां ना. उ. नि० ४७७ अथ जघन्यादिस्थितिकमप्तम पृथिवीनारकविषये उत्पादादिकं प्रदर्शयति'सो चैव जहनकालपिस उबवन्नो० स पर्याप्तसंज्ञिपञ्चेन्द्रिय तिर्यग्योनिक एव जघन्यकालस्थितिकसप्तमनरकपृथिव्याः संबन्धिनैरपिकेषु उत्पन्नो भवेत् 'सच्चैत्र वत्तव्या जाव भवादेमोत्ति' सैव वक्तव्यता यावत् मनादेश इति भरादेशपर्यन्ता पूर्ववक्तव्यतैव इहापि वक्तव्या । 'कालादेसेणं जह० नेणं०' काला देशेन जघन्येन० 'कालादेसो वि तदेव जाव चउहि पुत्रकोडी अन्महियाई” कालादेशोऽपि तथैव - पूर्व देव यावत् चतसृभिः पूर्वकोटिभिरभ्यधिकानि तथाहि- कालादेशेन जघन्येन द्वाविंशतिः सागरोपमाणि, द्वाभ्यामन्तर्मुहूर्ताभ्यामभ्यधिकानि उत्कर्षेण षट्पष्टिः सागरोपमाणि चतसृभिः पूर्वको टिभिरभ्यधिकानीति । 'एवइयं जात्र करेज्जा' एतावत्कं यात्रश्कुर्यात् एतावत्कालपर्यन्तं तिर्यग्गतिं नारकगातच सेवेत तथा-तिर्यग्गतौ नारकगतौ च गमनागमनं कुर्यादिति द्वितीयो गयः २ । अब जघन्य आदि स्थित्तिवाले सप्तम पृथिवी के नारक विषय में उत्पाद आदि को सूत्रकार दिखलाते हैं उसमें वे यह समझाते हैं कि वह पर्याप्त संज्ञी पंचेन्द्रियतिर्यक्ोनिक जीव यदि जघन्य काल की स्थितिवाले सप्तम पृथिवी के नैरयिकों में उत्पन्न होता है तो 'सच्चेव वक्तव्या जाव भवादेसोत्ति' वही वक्तव्यता यावत् भवादेश तक यहां कह लेनी चाहिये, 'कालादेसेणं जहन्नेणं०' तथा काल की अपेक्षा जघ न्य से दो अन्तर्मुहुर्त अधिक २२ सागरोपम तक और उत्कृष्ट से चार पूर्वकोटि अधिक ६६ सागरोपम तक वह जीव तिर्यग्गति और नारक गति का सेवन करता है और इतने ही काल तक वह उसमें गमनागमन करता है, ऐसा यह द्वितीय गम है |२| હવે જઘન્ચ વિગેરે સ્થિતિવાળા સાતમી પૃથ્વીના નારકાના વિષયમાં ઉત્પાદ વિગેરે સૂત્રકાર પ્રગટ કરે છે-તેમાં તે એ સમજાવે છે કે-તે પર્યાપ્ત સન્ની પચન્દ્રિય તિય ચ યાનિવાળા જીવ જો જઘન્ય કાળની સ્થિતિવાળા સાતમી पृथ्वीना नैरयिम्।भां पन थाय छे, तो 'सच्चेव वत्तव्वया जाव भवादेसोत्ति' ते वक्तव्यता यावत् भवद्देश सुधीनी मडियां उडी देवी 'कालादेसेणं ગન્ગે” તથા કાળની અપેક્ષાથી જઘન્યથી એ શ્મ'તમુહૂત અધિક ૨૨ ખાવીસ સાગરાપમ સુધી અને ઉત્કૃષ્ટથી ચાર પૂર્વ કાટિ અધિક ૬૬ છારઢ સાગરી પમ સુધી તે જીવ તિય ચગતિ અને નારકગતિનુ સેવન કરે છે, અને એટલા જ કાળ સુધી તેમાં ગમનાગમન કરે છે. એ પ્રમાણે આ ખીજો ગમ છે,
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy