SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ चन्द्रिका टीका श०२४ उ. १ सू०६ पर्याप्तकसंशिप०तिरक्षां ना. उ.' नि० ४७१ तदतिरिक्तं यदवशिष्टम् उपपातपरिमाणादिकं तत्सर्वमपि पूर्व देव बोद्धव्यमिति । तदेवमुक्ता रत्नप्रभादि तमापर्यन्तषट् पृथिवीवक्तव्यता । अथ अधः सप्तमी पृथिव्या वक्तव्यतामाह - 'पज्जतसं खेज्जवासाउय' इत्यादि । 'पज्जत्तसंखेज्जवासाज्यसन्निपंचिदियतिरिक्ख जोणिए णं भंते' पर्याप्तसंख्यात युष्कसंज्ञि पञ्चेन्द्रियतिर्यग्योनिकः खलु भद त ! 'जे भविए' यो भव्यः-योग्यः, 'अहे सत्तमा पुढबीए नेर इएसु' अधः सप्तम्याः पृथिव्याः नैरयिकेषु 'उपवज्जितए' उपपत्तुम्, 'से णं भंते' स खलु भदन्त् ! 'केत्रइयकाल डिइएस उववज्जेज्जा' कियत्कालस्थितिकेषु नैरविकेषु उत्पख हे मदन्त । पर्याप्तसंख्यातवर्षायुष्कसं शिपञ्चेन्द्रिय तिर्यग्योनिको जीवः अधः सप्तम्याः पृथिव्याः संबन्धिनरका बासे उत्पत्तियोग्यो विद्यते स खलु पञ्चेन्द्रियतिर्यग्योनिकः कियत्कालस्थितिकनैरयिकेषूत्पद्येत इति उत्पादविषयकः प्रश्नः । भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ? 'जहन्नेणं बावीस सागरोवमट्ठिए' जघन्येन द्वाविंशतिसागरोपमस्थितिकेषु नैरविषु उत्पद्येत इत्यग्रिमक्रियया संबन्धः, 'उकोसेणं तेचीसं सागरोवमहिइएस उववज्जेमाण आदिक है वह सब भी पूर्व के जैसे ही जानना चाहिये, इस प्रकार रत्नप्रभा से लेकर तमा तक की ६ पृथिवियों की वक्तव्यता कही, अब अधःसप्तमी पृथिवी की वक्तव्यता का कथन सूत्रकार करते हैं 'पज्जन्त्तसंखेज्जवासाज्य' इत्यादि इसमें गौतम ने प्रभु से ऐसा पूछा है - हे भदन्त ! पर्याप्त संख्यात वर्षायुष्क, पञ्चेन्द्रिय तिर्यश्च योनिक जीव जो सप्तम नरक पृथिवी के नैरथिकों में उत्पन्न होने के योग्य है वह कितने वर्ष की स्थिति वाले नैरयिकों में उत्पन्न होता है ? इस प्रश्न के उत्तर में प्रभु गौतम से कहते हैं- हे गौतम! जहन्नेणं बावीस सागरोमstro' जघन्य से २२ सागरोपम की स्थिति वाले नैरयिकों में વિગેરે જે દ્વારા છે તે તમામ પહેલા કહ્યા પ્રમાણે જ સમજવા આ રીતે રત્નપ્રભાથી લઈને તમા સુધીની છ પૃથ્વીાનુ` કથન કર્યું”. હવે સૂત્રકાર અધઃ सप्तभी नाभनी सातभी पृथ्वीनु उथन रे छे.- 'पजत्त संखेज्जवाखारय ' ઇત્યાદિ. આમાં ગૈતમસ્વામી પ્રભુને એવું પૂછે છે કે-હે ભગવત્ પર્યાપ્ત, સખ્યાત વર્ષની આયુષ્યવાળા પહેંચેન્દ્રિય તિય ચ ાનિવાળા જીવ કે જે સાતમી પૃથ્વીના નૈયિકામાં ઉત્પન્ન થવાને ચેાગ્ય છે, તે કેટલા વર્ષની સ્થિતિ વાળા યિકામાં ઉત્પન્ન થાય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૈતમસ્વામીને 3 B F - हे गौतम! 'जहन्नेणं बाबीसं सागरोवमट्टिइपसु०' ४धन्यथी २२ ખાવીસ સાગરાપમની સ્થિતિવાળા નૈરયિકામાં ઉત્પન્ન થાય છે. અને ઉત્કૃષ્ટથી રૂ૩ તેત્રીસ સાગરાપમની સ્થિતિવાળા તૈરયિકમાં ઉત્પન્ન થાય છે.
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy