SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ प्रमेयवन्द्रिका टीका श०२४ उ.१ १०५ संक्षिपञ्चेन्द्रियतिरश्नां नारकेपूनि० ४३१ संक्षिपञ्वेन्द्रियतिर्यग्योनिकः खल्ल भदन्त ! यो भन्यो जघन्यकालस्थितिकरत्नअमापृथिवीनैरयिकेषु उत्पत्तुम् ‘से ण भंते ! केवइयकालटिइएमु उववज्जेज्जा' स खल भदन्त ! कियत्कालस्थितिकेषु उत्पद्यतेति प्रश्नः । भगवानाइ-'गोयमा? हे गौतम ! 'जहन्नेणं दसवाससहस्सद्विइएसु उववज्जेज्जा' जघन्येन दशवर्षसह. त्रस्थितिकेपूत्पद्येत, 'उक्कोसेण वि दसवाससस्सहिइएसु उववज्जेज्जा' उत्कर्षेणा. .ऽपि दशवर्षसहस्रस्थितिके पूत्पधेत इति । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति' ते खल भदन्त ! जीवाः संज्ञिपञ्चेन्द्रियतिर्यग्योनिका एकसमयेन एकस्मिन् समये कियन्त:-कियत्संख्यकाः समुत्पद्यन्ते इति प्रश्नः । उत्तरमाह-एवं सोचेव' इत्यादि, 'एवं सोचेव पढमो गमओ निरवसेसो भाणियव्यो' एवं स एव णप्पभापुढवीनेरइएसु उववज्जित्तए' हे भदन्त ! संख्यात वर्ष की 'आयुवाला पञ्चेन्द्रिय तिर्यश्च जो जघन्य काल की स्थिति वाले रत्नप्रभा पृथिवी के नैरयिकों में उत्पन्न होने के योग्य है 'से णं भंते ! केवइय काललिइएसु उववज्जेज्जा' सो हे भदन्त ! वह कितने काल की स्थितिवाले नैरयिकी में उत्पन्न होता है ? इसके उत्तर में प्रभु गौतम से कहते हैं-'गोयमा। जहन्नेणं दसवाससहस्सटिइएसु उववज्जेज्जा' उकासेण वि दसधारासहस्सटिइएसु उववज्जेज्जा' हे गौतम। वह जघन्य से जिनकी स्थिति १० हजार वर्षकी है उनमें उत्पन्न होता है और इसी प्रकार से उत्कृष्ट से भी जिनकी स्थिति १० हजार वर्षकी है उनमें वह उत्पन्न होता है 'ते णं भंते ! जीवा एगसमएणं केवइया उवषति ' अब गौतम प्रभु से ऐसा पूछते हैं-हे भदन्त ! संज्ञी पञ्चेन्द्रिय तिर्यग्योनिक जीव एक समय में कितने उत्पन्न होते हैं ? उत्तर में प्रभु कहते हैं-'एवं सो चेव' इत्यादि-हे गौतम ! इस विषय में 'पुढवीनेरइएसु उववज्जित्तए' ३ मावन सभ्यात वर्षनी मायुपापा २ પંચેન્દ્રિય તિર્યંચ જઘન્ય કાળની સ્થિતિવાળા રત્નપ્રભા પૃથ્વીના નૈરયિકમાં पन्न यवान योग्य छे. 'से णं भंते ! केवइयकालदिइएसु उववज्जेज्जा' 3 ભગવન તે કેટલા કાળની સ્થિતિવાળા નરયિકેમાં ઉત્પન્ન થાય છે? मा प्रश्न उत्तरमा प्रभु गौतभस्वामीन ४९ छे ४-गोयमा ! जहण्णेणं दसवास. सहस्सद्विइएसु उववज्जेज्जा, उक्कोसेणं वि दसवाससहरसदिइएसु उववज्जेज्जा ગૌતમ ! તે જઘન્યથી જેની સ્થિતિ ૧૦ દસ હજાર વર્ષની છે તેમાં ઉત્પન્ન થાય છે. તેમજ ઉત્કૃષ્ટથી પણ જેમની સ્થિતિ ૧૦ હજાર વર્ષની डाय तमाम 6पन्न थाय छ 'ते णं भंते जीवा एगसमएणं केवइया, उवव ત્તિ ગૌતમસ્વામી પ્રભુને પૂછે છે કે-હે ભગવન સંજ્ઞી પંચેન્દ્રિય તિર્યંચ નિવાળા તે જી એક સમયમાં કેટલા ઉત્પન થાય છે ? मा प्रश्न उत्तरमा प्रभु ४३ छे 8-एवं सो चेव' त्याहिले गौतम ! આ વિષયમાં અહિયાં તે પહેલે ગમ સંપૂર્ણ રીતે સમજે
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy