SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ भगवतीयो क्रमेण 'केवइयं कालं से वेज्जा' कियकालपर्यन्तं तिर्यगति नारकगतिं च सेवेत तथा 'केवइयं कालं गइरागई करेज्जा' कियकालपर्यन्तं गत्यागनी कुर्यादिति. प्रश्नः । भगवानाह-'गोयमा' हे गौतम ! 'मवादेसेणं दो भवग्गहणाई' भवादेशेन -भवमकारेण द्वे भवग्रहणे-भवद्वयग्रहणम् प्रथमभवेतु जघन्यकालस्थितिक पर्याप्तासंक्षिपश्चेन्द्रियतिर्यग्योनिक स्ततो द्वितीये नारकावे नारको जातस्ततो नरकाभिः मृत्यावश्यमेव संशित्वं लभते नत्वसंज्ञित्वमिति भवद्वयमेव भवतीति। 'कालादेसेण' कालादेशेन-कालप्रकारेण कालत इत्यर्थः 'जहन्नेण पलियओवमस्सअसंखेन्जहभागं अंतोमुहुत्तमभहिय' जघन्येन पल्योपमस्य असंख्येय. भागमन्तर्मुहूर्तमभ्यधिकम्-अन्तर्मुहूर्ताधिकम् पल्पोपमस्यासंख्येयभागमित्यर्थः । 'उक्को सेण वि पलिभोवमस्स असंखेम्जामागं अंतोमुहुत्तमभडियं' उत्कर्षेणापि पल्योपमस्यासंख्येयभागमन्तर्मुहर्ता यधिकम् अन्तर्मुहुर्ता. असंज्ञी पचेन्द्रिय तिर्यञ्च हो जाता है-नो वह इस क्रम से कय तक उसगति का-तिर्यग्गति का और नारक गति का सेवन करता रहता है-कब तक गति आगति करता रहता है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा " हे गौतम ! 'भवादेसेर्ण दो भवग्गहणाई' भव की अपेक्षा वह दो भवों को ग्रहण करने तक गमनागमन करता है और 'कालादेसेज' काल की अपेक्षा से वह 'जहन्नेणं पलिओवमस्स असंखेज्जाइभागं अंतोमुत्तमम् भहियं' जघन्य से तो एक अन्तर्मुहर्त अधिक पल्योपम के असंख्यातवें भाग तक गमनागमन करता है और 'उक्कोसेणं वि पलिओवमस्त असंखेज्जहभाग अंतोमुत्तमન્યકાળની સ્થિતિવાળા પર્યાપ્ત અસંજ્ઞી પંચેન્દ્રિય તિર્યંચ થઈ જાય છે તે આક્રમથી કયાં સુધી તે ગતિનું એટલે કે તિર્યંચ ગતિનું અને નારકગતિનું ચલન કરતો રહે છે ? અને ક્યાં સુધી ગતિ-અને આગતિ-આવવું જવું ४रता २ छ १ मा प्रश्नना उत्तरमा प्रभु ४३ छ -'गायमा ! गीतमा 'भवादेसेणं दा भवग्गहणाई' सपना अपेक्षा ते मे भवान अ BRai अधा गमनागमन-म१२ १२ ४रे छे. अने, 'कालादेसेणं' अजनी अपेक्षा a 'जहन्ने णं पलिओवमस्स असंखेज्जहभाग अंतोमुहुत्तमभहिय' धन्यथा यह " અંતમુહર્ત અધિક પલ્યોપમના અસંખ્યાતમાં ભાગ સુધી ગમનાગમનम१२ ११२ ४२ छे. मने 'उक्कोण वि पलिभोवमस्स असंखेज्जइभागं अंतो
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy