SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ 'भगवतीमूने ३५२ . . मारणंतियसमुग्धाए१४॥ तेणं भने! जीवा किं लाया बेयमा असाया वेयगा, गोयमा! लाया वेगानि असाया वेषयाविर५। ते णं भंते ! जीवा कि इस्थिय वेयगा पुरिसवेयगाणघुलगवेयगा गोयमा ! णो इत्थिरेयगा जो पुरिसवेषगा णपुंसमवेयगा १६। तेसिणं भंते ! जीवाणं केवइयं कालं ठिती पन्नता गोयमा! जहनेणं अंतोमुहत्तं उक्कोसेणं पुनकोडी१७। तेसिणं भंते! जीवाणं केवइया अज्झवसाणा पन्नत्ता गोयमा! असंखेज्जा अज्झवसाणा पन्नत्ता। तेणं भंते ! किं पसत्था अपसत्था गोयमा! पसत्था वि अपसत्था वि१८। ते णं भंते! पज्जत्ताअसन्निपंचिदियतिरिक्खजोणिए त्तिकालओ केवञ्चिरं होइ, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुवकोडी१९। ते णं भंते ! पज्जत्ताअसन्निपंचिदियतिरिक्खजोगिए रयणप्पभाए पुढवीए गेरइए पुणरवि पज्जत्ताअसन्निपंचिदियतिरिक्खजोणिए ति केवइयं कालं सेवेज्जा. केवइयं कालं गइरागई करेज्जा गोयमा! भवादेसेणं दो भवग्गहणाई कालादेसेणं जहन्नेणं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाइं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुवकोडीमन्भहियं, एवइयं कालं सेवेज्जा एवइयं कालं गंइरागई करेज्जा२०॥सू०२॥ ' छायां ते खलु भदन्त ! जीवा एकसमयेन कियन्त उत्पद्यन्ते गौतम 'जघन्येन एको वा द्वौ वा त्रयो वा उत्कर्षेणं संख्येयावा असख्येया वा उत्पद्यन्ते । तेषां खलु भदन्त ! जीवानां शरीराणि किं संहननानि प्रज्ञप्तानि ? गौतम ! सेशसिंहननानि प्रज्ञमानि३। तेषां ? खलु भदन्त ! जीवानां कियन्महती शरीरावगाहना प्रज्ञप्ता ? गौतम ! जघन्येनाङ्गलस्या संख्यातमागा उत्कर्षेण योजनस्हस्रम्।। तेषां खल भदन्त !
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy