SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्र एसु उववज्जेज्जा' कियत्कालस्थितिकेषु कियदायुष्करन्नैरयिकेपु उत्पद्यतेति प्रश्नः । भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहन्नेणं दसवास. सहस्सठिइएम' जघन्यतो दश वर्षसहस्रस्थितिकेषु नरयिकेषु 'उकोसेणं पलिओचमस्स असंखेज्जभागठिइएमु' उत्कृष्टतः पल्योपमस्यासंख्येयभागस्थितिकेषु नैयिकेषु समुत्पद्येत इत्युपपातद्वारं प्रथमम् ।।९० १॥ अथ परिमाणादि द्वारापाह-'ते णं भंते' इत्यादि । मूलम्-तं णं भंते! जीवा एगसमएणं केवइया उक्वज्जति ? गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उकोसेणं संखेज्जा वा असंखेज्जा वा उववज्जति २। 'तेसि भंते! जीवाणं सरीरगा कि संघयणी पन्नत्ता? गोयमा! छेवड्डू संघयणी पन्नत्ता३। तेलि णं भंते! जीवाणं केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा!जहन्नेणं अंगुलस्स असंखेज्जइ कालट्ठिहएसु उववजेन्जा' हे भदन्त । पर्याप्त असंज्ञी पश्चेन्द्रियतियश्चयोनिक जीव जो रत्नप्रभा पृथवी के नैरयिकों में उत्पन्न होने के योग्य है, वह किनने काल की आयुवाले नैरपिको में उत्पन्न होता है ? उ० –'गोयमा ! जहन्नेणं दसवाससहस्सटिइएमु उक्कोसेणं पलि. ओवमस्स असंखेजहभागठिइएसु उ.' हे गौतम! वह जघन्य से दश हजार वर्ष की स्थितिवाले नैरयिकों में और उत्कृष्ट से पल्योपम के असंख्यातवें भाग की स्थितियाले नैरयिकों में उत्पन्न होता है। ऐसा यह प्रथम उपपातद्वार है॥१॥ હે ભગવન પર્યાપ્ત અસંસી પંચેન્દ્રિય તિર્યંચનીકજી જે રતનપ્રભા પૃથ્વીના નૈરયિકમાં ઉત્પન્ન થવાને ચગ્ય છે તે, તેઓ કેટલા કાળની આયુષ્ય વાળા નારકીમાં ઉત્પન્ન થાય છે ? । उत्तर-'गायमाजहन्नेणं दसवाससहस्सठिइएसु उकोसेणं पलि ओव. मस्स असंखेज्जभागद्विइएम् उववज्जति' गौतम ! a रन्यथी इस र વર્ષની સ્થિતિવાળા નારકિચમાં અને ઉત્કૃષ્ટથી પાપમના અસંખ્યાત ભાગની સ્થિતિવાળા નૈરયિકેમાં ઉત્પન્ન થાય છે. આ પ્રમાણેનું આ પહેલું .७५५तार छे. ॥१॥
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy