SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२२ व. ६ वल्लीजातीयवनस्पतिमूलगतजीवोत्प०नि० ३११ ॥ अथ षष्ठो वर्गः प्रारभ्यते ॥ पञ्चमवर्गं निरूप्य अवसर प्राप्तस्य षष्ठस्य वल्लीजातीयवनस्पतिवर्गस्य निरूपणं क्रियते तदनेन सम्बन्धेन आयातस्य षष्ठवर्गस्य इदमादिमं सुत्रम् - 'अह भंते ! 'सफली कालिंगी' इत्यादि, मूलम् -'अह भंते! रूफली कालिंगी तुंबी तउसी एलवालुंकी० एवं पदाणि छिंदियव्वाणि पन्नवणागाहाणुसारेण जहा तालवग्गो जाव दधिफोल्लकागणिमोक्कलिअक्कबोंदीणं एएसि णं जे जीवा मूलत्ताए वक्कसंति० एवं मूलादीया दस उद्देसा कायव्वा जहा तालग्गे नवरं फलउसे ओगाहणा जहन्त्रेणं अंगुलस्स असंखेजइभागं उक्कोसेणं धणुहपुहुत्तं ठिती सव्वत्थ जहनेणं अंतोमुहुतं उक्को सेणं वासपुहुतं सेसं तं चैव ॥ सेवं भंते! सेवं भंते! ति ॥सू० १ ॥ ॥ बावीसइमे सए छट्टो वग्गो समत्तो ॥ ॥ बावीसइमं सयं समन्तं ॥ छाया - अथ भदन्त ! पूसफली कलिङ्गी तुंविकाज्यपुषी एलवालुंकी० इत्यादि, एवं पदानि सव्यानि प्रज्ञापनागाथानुसारेण यथा वालवर्गे यावद् दधिफुल्ला काकिणी मोक्कली अर्कवोन्दीनामेतेषां खलु ये जीवा मूलतयाऽवक्रामन्ति० । एवं मूलादिका दशोद्देशकाः कर्तव्याः यथा ताकवर्गे | नवरं फलोद्देशे अवगाहना जघन्येन अंगुलस्यासंख्येयभागम् उत्कर्षेण धनुःपृथक्त्वम् । स्थितिः सर्वत्र छडा वर्ग प्रारंभ पांचवें वर्ग का निरूपण करके अब सूत्रकार अवसरप्राप्त छट्ठे reat जातीय वनस्पति वर्ग का निरूपण करते हैं - इसका सर्व प्रथम सूत्र - 'अह भंते! पूसफली कालिंगी' आदि है 'अहभंते ! पूरुफली कालिंगी' इत्यादि । છઠ્ઠા વર્ગના પ્રાર’ભ પાંચમા વર્ગનું નિરૂપણુ કરીને હવે સૂત્રકાર અવસરપ્રાપ્ત છઠે' વલ્લીવેલની જાતના વનસ્પતિ વર્ગનું નિરૂપણ કરે છે—તેનું સવ પ્રથમ સૂત્ર આ प्रभाषे छे-'अहु भंते! पूसफली' इत्याहि
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy