SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ % 3D भगवतीसूत्रे ॥ अथ तृतीयो वर्ग: प्रारभ्यते ॥ '. द्वितीयवर्गे निम्बाम्रजम्बूमभृतिकैकास्थिकवनस्पतिजातीयवृक्षाणां मूलादितया समुत्पधमानजीवानां कुत उत्सादादिकं भवतीति विचिन्त्य क्रमप्राप्तबहुवीजकवनस्पतिजातीयाऽगस्तिकतिन्दुकादिक्षालाद्याश्रितजीवानामुत्पादादिकं विचिन्तयितुं तृतीयो वर्गः भारभ्यते, तदनेन संबन्धेन आयातस्यास्य तृतीयवर्गस्येदमादिमं सूत्रम्-'मह भने । अस्थिय तिदुय' इत्यादि। मूलम्-'अह भंते! अस्थियतिंदुयकविटवाडगमाउलिंगविल्लामलगफणलदाडिमसत्थडव वडणगोहनंदिक्खपिप्पलिसतरपिलक्खुरुख काउंबरिय कुच्छंभरिय देवदालि तिलगल उयछत्तोहसिरीससत्तन्नदहिनन्नलोधवचंदगअज्जुणणीवकुडय फलंबाणं, एएलिणं जे जीवा मूलत्ताए वकमंति ते णं भंते ! एवं एत्थ वि सूलादीया दस उद्देसगा तालवगसरिसा नेयवा जाव वीयं ॥सू०१॥ ॥बाइसमे सए तइओ रसगो लमत्तो॥२२-३॥ छाया-अथ भदन्त ! अगस्तिकतिन्दुककपित्थाऽऽनावकमातुलिङ्गविल्वामलकपनसदाडिमाश्वत्थोदुम्बरक्टन्यग्रोधनन्दिक्षपिप्पलीसतरप्लक्षरक्षकाकोदुम्बरिकोकस्तुम्मरिकदेवदालितिलकदकुचछनौषशिरीपसप्तपर्णदधिपर्णलोध्रकवचन्दनार्जुननीपकुटजकदम्बानाम् , एतेषां खलु ये जीवा मूलतयाऽवक्रामन्ति ३. खलु भदन्त० 1. एव मत्रापि मूलादिका दश उद्देशका स्तालवर्गसदृशाः ज्ञातव्या यावद् बीजम् ।।पू०१॥ द्वाविंशतितमे शतके तृतीयो वर्गः समाप्तः॥ तीसरा वर्ग का प्रारंभ द्वितीयवर्ग में नीम, आम, जामुन आदि एक अस्थिवाले वनस्पतिसम्बन्धी वृक्षों के सूलादि के रूप से उत्पन्न हुए जीवों का वहां आना ત્રીજા વર્ગને પ્રારંભબીજા વર્ગમાં લીમડો, આંબે, જાગૂ વિગેરે એક ગોઠલીવાળા વનસ્પતિ સંબંધી વૃક્ષના મૂળ વિગેરે રૂપથી ઉત્પન્ન થયેલા જીવોનું આવવું
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy